A 169-8 to A 170-1 Mantrakośa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 169/8
Title: Mantrakośa
Dimensions: 27.5 x 10 cm x 197 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/470
Remarks: continues to A 170/1


Reel No. A 169-8 to A 170-1

Inventory No. 35117

Title Mantrakoṣa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State partly damaged, complete

Size 27.5 x 10.0 cm

Binding Hole

Folios 197

Lines per Folio 8–10

Foliation figures in both margins on the verso, in the left under the abbreviation maṃ. ko.

Scribe Āśāditya Tripāṭhī

Place of Deposit NAK

Accession No. 5/470

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

praṇamya sūryaṃ vighneśaṃ śivaṃ durgāṃ hariṃ kramāt |
prakaṭīkṛtya sanmaṃtrān vakṣye sāṃgān sugopitān ||

āgameṣu mayā jñātāḥ prayogā gurvanugrahāt |
pūjāmāṃtra (!) tathāpy atra likhyate graṃthagauravāt ||

viṃśat saṃkhyā paricchede maṃtrakoṣena Iṣitāḥ ||
ye maṃtrās tatre (!) likhyaṃte pūjādi phalapūrvakāḥ || (fol. 1v1–3)

End

śīṣṭo bhaṭṭa samāya..guṇanidher naktā ca yo vasthito.
nāmnaḥ premakarasya yo janisutaḥ prītaḥ śivādityataḥ |
ādyādityamatīśvaraḥ sakṛtavān śrīratnamaṃtrāvalī
koṣaṃ koṣavatā sato bhavati kiṃ dāridryabhaktiḥ kṣitauḥ (!) || 3 || (fol. 183v8–10)

Colophon

iti śrīmad āditya tripāṭhīsaṃgṛhīte maṃtrakoṣe mudrādikathanaṃ nāma viṃśatimaḥ (!) paricchedaḥ samāpto yaṃ maṃtrakoṣaḥ ||…………………… ||
…………………………………………………………………………………………..
śrīśāke 1565 pauṣavadi 13 vidhānurādhāyāṃ likhitaṃ manoharasutaśrīmad anaṃtaśarmaṇo ||    || śubham astu || (fol. 183v10–11, 184r1–5)

Microfilm Details

Reel No. A 169/8–A 170/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 18-11-2005