A 17-16 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/16
Title: Amarakoṣa
Dimensions: 34 x 5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/802
Remarks:

Reel No. A 17-16

Inventory No. 2454

Title Amarakoṣaṭīkā (padacandrikā): anekārthā- + avyayavarga

Author Bṛhaspati alias Rāyamakuṭa

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 34 x 5 cm

Binding Hole 1

Folios 12

Lines per Folio 6–7

Foliation figures in the left margin of the verso with śrī

Scribe

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-802

Used for edition No

Manuscript Features

This MS covers Rāyamukuṭa’s commentary on the Anekārthāvyaya- and Avyayavarga of the third kāṇda. After the colophon of the Avyayavarga, on fol. 12r, the scribe continues to copy the Liṅgādisaṃgrahavarga, but he does not continue in the verso side.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇapataye ||

pare ita ūrdhvāt vakṣyamāṇā anekārthā avyayā ucyante | tatra prastāvāt āṅ ity avyayo ṅakārānubandhaḥ īṣadādyacatuṣke īṣadarthe āpiṅgalaḥ abhivyāpter ājanmavyabhicārī sīmā〇rthe ā udakāntaṃ priyaṃ protham anuvrajet dhātuyoge kriyāyogaja ity arthaḥ yathā āharati ā iti ṅakāraśūnyo nipātaḥ pragṛhye pra〇gṛhyasaṃjñake svareṇa yo na sandhīyate sa ity arthaḥ smṛtau smaraṇe ā jñātaṃ jaṭāyur eṣa ā evaṃ kilaitat vākye vākyapūraṇe, yathā evaṃ 〇 manyase pūrvvaṃ maivaṃ saṃsthāḥ apiśabdāt samuccaye ā pragṛhyaḥ smṛtau vākye ’nukampāyāṃ samuccaye iti mediḥ(!) | (fol. 1v1–5)

End

saliṅgetyādi || Saliṅgaśāstraiḥ pāṇinivararucicandrādipraṇītair vvakṣyamā〇ṇaliṅgalakṣaṇasūtrasahitaḥ sannādi pratyayajaiś cikīrṣādibhiḥ śabdaiḥ | sannādīnāṃ kṛttve pi govṛṣanyāyena pṛthaguktiḥ spaṣṭārthāḥ aṅaṇaparipaṭhitadhātutpanne pratyayopalakṣaṇāya sukhārtheti〇 tu subhūtiḥ kṛjjaiś ca pākādibhis taddhitajaiś cāṇādyantaiḥ śabdaiḥ samāsajaiś cādantair ddvigur ityādinoktaiḥ sannādikṛdādijātair nniṣpannair ity arthaḥ sanādyantā dhātava iti nipātanān nakāradvitvābhāvaprāptāv abadhakāny(!) api nipātanāni bhavantīti nyāyād atra dvitvaṃ bāhulyena pūrvvam anuktair iha vargge svayaṃ saṅgrahaḥ saṃkṣepoktiḥ (fol. 12r4–6)

Colophon

iti mahiṃtāpanīyakavicakravarttirājapaṇḍitasārvabhaumakavipaṇḍita〇cūḍāmaṇimahācāryyarāyamukuṭamaṇiśrīmadbṛhaspatikṛtāyām amarakoṣapañjikāyām avyayavarggaḥ samāptaḥ || ○ || (fol. 12r3–4)

Microfilm Details

Reel No. A 17/16

Date of Filming 25-08-70

Exposures 15

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 05-10-2004

Bibliography