A 17-2 Varavastunirdeśa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/2
Title: Varavastunirdeśa
Dimensions: 20 x 4.5 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 5/7985
Remarks: subject uncertain;

Reel No. A 17-2

Inventory No. 85317

Title Varavastunirdeśa

Subject Kathā?

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete but damaged

Size 20 x 4.5 cm

Binding Hole 1

Folios 4

Lines per Folio 6

Foliation figures in the right margin of the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-7985

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavatyai(!) vāsudevāya ||

devaḥ †batābatā† pṛthimī || devatā, viśvanātha || strī (pārvatī) ||///14

kṛṣṇa || kṣetrā kurukṣetra || mahākṣetra vanā〇rasī || muktakṣetra prabhāsa || siddhakṣetra śrīpāna || pitarakṣetraṃ ⁅gayā |⁆ tīrthā puṣkaraḥ || tīrtharāja prayāga || veda ṛ〇ṣi brahmaḥ || brahmaṛṣi durvāsāḥ || kalahapriya, nāradaḥ || (fol. 1v1–3)

End

akṣaya ākāśaḥ || lokā devalokaḥ || diśā pūrvvadiśaḥ || janmāṃ mānuṣyajanmaḥ ||

iti varavastu vibhakṣāmi desilamukham vadati visargatāṃ ||

prāt puṇyaṃ yaḥ paṭhati vā śṛṇoti || prāpnoti susamāhitasakalaḥ || ❁ ||

śubha oṃ namo gaṇapataye ||

mātā tāvad umā pitā paśupati bhrātā mayūradhvajas

tokāraś caturāṇanādi maru[ta]ś cakrāyuto māturaḥ ||

brahmānandamayaṃ vapu bṛhad aho bhūtā〇gaṇāndīśvarāḥ

śaktyā kin tava śadguṇāṅ gaṇapate stotuṃ vayaṃ jantavaḥ || (fol. 4r1–4)

(With a later hand)

vikasitapaṃkajavadanapramodā,

śrīrāmamaladevavikramā,

kanakādevīpati hṛdayanaṃdana

nṛpa śrībhuvanamaladevavarā,

surasuṃdarā, dulabhanārāyaṇa vratabaṃdhakārita,

sarvvasumaṃgala siṃdūrajātrā mahācchavā || (fol. 4v1–3)

Colophon

-

Microfilm Details

Reel No. A 17/2

Date of Filming not available

Exposures 7

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002

Bibliography