A 17-3 Rāmāvatārasīmantavyākhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 17/3
Title: Rāmāvatārasīmantavyākhyāna
Dimensions: 24.5 x 4 cm x 5 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1078
Remarks:


Reel No. A 17-3

Inventory No. 57262

Title Rāmāvatāra

Remarks assigned to the Sῑmantavyākhyāna

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 24.5 x 4 cm

Binding Hole 1

Folios 5

Lines per Folio 4–5

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 1-1078

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāśudevāya ||

praṇamya devakῑsūnuṃ vāśudevaṃ surottamaṃ |

vakṣe(!) sῑmantrinῑ(!)kārye vyākhyānaṃ putrakāmadaṃ ||

asty ayodhyā purῑ ramyā puraṃdarapurῑsamā |

tasyā bhūmipatiś cāsῑd rājā daśaratho nṛpaḥ ||

dharmmātmā devabhaktiś ca prajāpālanatatparaḥ |

śastraśāstrasunītijñaḥ sārvvabhūmiś ca bhūtale || (fol. 1v1–3)

End

śatrughnaś ca sumitrāyā lakṣmanaś ca sutaḥ sya(!) hi ||

tatato(!) dvijāṃ bhojayitvā datvā kanakadakṣiṇāṃ |

gῑtavāditraghoṣaiś ca kṛtvā protsāhanaṃ mahat ||

yaḥ kathāṃ śṛṇuyān nityaṃ sῑmantonayane(!) vi〇dhau |

vaṃśodyotakaraṃ putraṃ viṣṇoḥ saṃlabhate varāt || (fol. 5r4–v2)

Colophon

iti śrῑrāmāvatāraḥ śῑmantavyā〇khyānaḥ(!) samāptaḥ||    || śubham astu sadā || (fol. 5v3)

Microfilm Details

Reel No. A 17/3

Date of Filming not available

Exposures 9

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 2002