A 17-7 Rāmopākhyāna

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 17/7
Title: Rāmopākhyāna
Dimensions: 30 x 5 cm x 12 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 1/1583
Remarks: A 1087/19

Reel No. A 17-7

Inventory No. 57493

Title Rāmopākhyāna

Remarks from the Āraṇyakaparvan of the Mahābhārata

Subject Upākhyāna

Language Sanskrit

Manuscript Details

Script Nāgari

Material palm-leaf

State incomplete and damaged

Size 30 x 5 cm

Binding Hole 1

Folios 12

Lines per Folio 7

Foliation figures in the left margin of the verso

Scribe

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1583

Manuscript Features

Available folios are 2–6 and 8–14. It covers III.260.3–III.266.25 portion of the Mahābhārata.

Excerpts

Beginning

kāner mmahābalaḥ |

tato nas trīr bbhagavā (!) nānya (!) trātā hi vidyate〇 || ○ ||

brahma uvāca ||

na sārdda (!) suraiḥ śakyā yuddhe jetuṃ vibhāvaso |

vihitas (!) tatra yat kāryam abhitas tasya vigrahe |

tadartham avatīrṇṇo sau manye yogāc caturbhuje |

viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmmaitat kariṣyati || ○ ||

mārkkaṃḍeya uvāca ||

pitāmahas tatas teṣāṃ sannidhau vācyam abravīt |

sa vai devagaṇaiḥ sārddhaṃ saṃbhavec ca mahītale |

viṣṇoḥ sahāyān ṛ〇kṣīṣu vānārīṣu (!) ca sarvvaśaḥ |

janayadhvaṃ sadā vīro kāmarūpabalānvitān |

tato bhāgānubhāgena devagaṃdharvvadānavāḥ |

avatarttuṃ mahīṃ sarvve rocayāmāsur aṃjasā || (fol. 2r1–4)

End

mārkkaṃḍeya uvāca ||

rāghavas tu sasaumitriḥ sugrīveṇābhipālitaḥ |

vasaṃ mālya〇vataḥ pṛṣṭhe dadarśa vimalan nabhaḥ |

sa dṛṣṭvā vimale vyomni nirmalaṃ śaśalakṣmaṇam |

grahanakṣatratārābhir anuyātam amitrahā |

kumudotpalapadmānāṃ gandham ādāya vāyunā |

mahīdhara〇sthasītena sahasā pratibodhitaḥ |

prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmmanāḥ |

sītāṃ saṃsmṛtya dharmmātmā ruddhāṃ (fol. *14v4–6)

atrāntare vānarendrāḥ ++jagmuḥ sahasraśaḥ |

diśaḥs(!) tisro vicityātha na tu ye dakṣiṇāṃ gatāḥ |

ācakhyus te ’tha rāmāya mahīṃ sā[ga]ramekhalāṃ |

vicitā na tu vaidehyā darśanaṃ rāvaõasya vā |

gatās tu da++m āśā ye vai vānarapuṃgavāḥ |

āśāvāṃs tena kākutsthaḥ prāṇān ārto 'py adhārayat |

dvimāse(!)parame kāle vyatīte plavagās tataḥ |

sugrīvam abhigamyedaṃ tvaritā vā(kyam abruvan |) (fol. *15v4–6)

Sub-colophons

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ āraṇyake parvvaṇi rāmopākhyānae || ❁ || (fol. 2v1)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ āraṇyake parvvaṇi rāmopākhyānae || ❁ || (fol. 10v1)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ āraṇyake parvvaṇi rāmopākhyānae || ❁ || (fol. 13v1–2)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ āraṇyake parvvaṇi rāmopākhyānae || ❁ || (fol. 14v4)

Microfilm Details

Reel No. A 17/7

Date of Filming 25-08-70

Exposures 16

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 27-10-2004

Bibliography