A 170-5 Mantraratnākara

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 170/5
Title: Mantraratnākara
Dimensions: 37 x 9 cm x 44 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 1/159
Remarks:


Reel No. A 170-5

Inventory No. 37471

Title Mantraratnākara

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 110a, no. 4077

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, damaged

Size 37.0 x 9.0 cm

Folios 44

Lines per Folio 8

Foliation not indicated

Place of Deposit NAK

Accession No. 1/159

Manuscript Features

Folios from the beginning and end are missing. A few folios seem restored in different hands and few of faded out.

Excerpts

Beginning

-jāṃ paṃ (!) vitanvanū (!) ||

bhavati nṛpatipūjyo yoṣitaḥ premapātraṃ

bhavati kha(lu)vīnām(!) agraṇīḥ paṃḍitaś ca ||

sakṛt sthāne sadā kuryyāt pūjanaṃ japanaṃ hi tat ||

sakṛt sthāne †cchādacchodhiśṭa(2)he† ||

kāvyārthī kurute kāvyaṃ dhanārthī prāpnuyād dhanaṃ ||

kavitām āharet puṃsāṃ āmarddanavijṛṃbhinī (!) || (fol. 1r1–2)

End

mohastaṃbhanamāraṇa (!) vadhiratā kuṣṭḥī kṛ(7)tiḥ kubjitā |

vidveṣīkaraṇam ugravikalatāgrām ād bahir duḥrivatā (!)

†jehoḍbhajana†māraṇādi bhavati prāyaḥ parasvairiraṇaṃ (!) ||

uḍḍīśo hitakarmāṇe 'na kṛte ki (!) kiṃ na sādhyaṃ bhavet ||

|| uktaṃ ca ||

u+ṇaṃ yo na jānāti sukruraḥ kiṃ kariṣyarti || (last fol. 6–8)

Sub-colophon

iti kukkuṭaḥ paṭalaḥ ||  iti maṃtraratnākare ekacatvāriṃśat paṭalaḥ ||  athaphetkāriṇī-(exp. 49b8)

Microfilm Details

Reel No. A 170/5

Date of Filming 19-10-1971

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-11-2007