A 171-4 Mantraratnākara

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 171/4
Title: Mantraratnākara
Dimensions: 46.5 x 12 cm x 19 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/7795
Remarks:


Reel No. A 171-4

Inventory No. 37461

Title Mantraratnākara

Author Yadunātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios are 1–98 and 105–114

Size 46.5 x 12.0 cm

Folios 127-98-10=19

Lines per Folio 12–13

Foliation figures in the middle right-hand margin on theverso

Place of Deposit NAK

Accession No. 5/7795

Manuscript Features

Excerpts

Beginning

-///bālāntrīparā (!) ceti ||

atrāpi tāny eva bījāni || tārādibījatrayabālāmaṃtrayoñ (!) ca kramamātraṃ yathā śrutaṃ vidyate ||

tathā ca || śrīṃ hrīṃ klīṃ aiṃ sauṃ oṃ hrīṃ śrīṃ

ka e i la hrīṃ ha sa ka ha la hrīṃ sakala hrīṃ soṃ aiṃ klīṃ śrīṃ || (fol. 99r1)

End

idaṃ tu kavacaṃ devyāḥ śūcis tad⟪dya⟫[[dga]]tamānasaḥ ||

yaḥ paṭhet prayato nityaṃ sovadhyaḥ sarvajaṃ[[tu]]ṣu |

dhārayed (ya.....) yatnena durgamaraṇasaṃkulā |

pa(11)rāḥ parāṅmukhā yāṃti, vinā yuddhena vi(śru)tāḥ |

athavā, rājasadane paṭḥitvā yaḥ praveśayet |

dāsavad vaśago rājā satyaṃ satyaṃ vadāmy aham |

pūjane ca jape dhyāne tarppaṇeṣu samarpaṇe |

yo śaktaḥ so pi kavaca,s ma-/// (fol. 127v10–11)

Sub-colophon

iti śrīgauḍadeśīyamahomahopādhyāyavidhyābhūṣaṇabhaṭṭā|cāryyātmajaśrīyadunāthaviracite maṃtraratnāka(7)ra (!) saptamas taraṃgaḥ ||     || ❁ ||     || (fol. 118v6–7)


Microfilm Details

Reel No. A 171/4

Date of Filming 19-10-1971

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 104v–105r, 115v–117r, 120v–121r and the fols. 125 and 126 are in reverse order.

Catalogued by

Date 10-04-2007