A 174-2 Mantraratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 174/2
Title: Mantraratnākara
Dimensions: 38 x 11 cm x 237 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/4662
Remarks:


Reel No. A 174-2 Inventory No. 37456

Title Mantraratnākara

Author Yadunāthacakravartti

Subject Śaivatantra

Language Sanskrit

Reference BSP, 4.2, p. 46, no. ?

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 38.0 x 11.0 cm

Folios 237

Lines per Folio 10

Foliation figures in the middle right-hand margin of the verso

Date of Copying SAM (NS) 807

Place of Deposit NAK

Accession No. 5/4662

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya namaḥ ||

yaṃ dhyāyanti nirantaraṃ muṇigaṇāḥ (!) paśyanti yaṃ yogino,

yaṃ gāyanti parasparaṃ śrutigaṇā vedāntavedyaṃ paraṃ |

brahmādyaiḥ pariśevitaṃ (!) su(2)ragurūṃ tyaktaṃ guṇaiḥ sāśrutaṃ

vande tat puruṣottamaṃ trajagatām ānandakandaṃ mahaḥ || (fol. 1v1–2)

End

iha sannihitaḥ svacirttavṛtti-(!)

pratimāyāḥ pratijalpanaṃ karoti |

gamanaṃ ca naraḥ puraṃ (9) pareṣāṃ

purarutthāpanam (!) apyaho mṛtasya ||

sthānasyāsya jñānamātreṇa aṃśāṃśaṃ sārasmitasaṃbhavenaiva bhūtayaḥ ||

bhūtagrāmaṃ saṃtato bhyāsato smin

karttuṃ harttu (!) syāc ca śaktiḥ samagra || || (fol. 237v8–9)

Colophon

iti śrīgauḍadeśīyamahāmahopādhyāyavidyābhūṣaṇabhaṭṭācāryyātmajaśrīyadunāthacakravarttiviracitamantraratnākaradaśamas (!) taraṃgaḥ saṃpūrṇṇaḥ || śubha (!) ||

saṃ. 807 śrāvaṇavadi 12 || || (fol. 237v10)

Microfilm Details

Reel No. A 174/2

Date of Filming 22-10-1971

Exposures 242

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 37v-38r

Catalogued by MS

Date 13-07-2007

Bibliography