A 174-3 Mantraratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 174/3
Title: Mantraratnākara
Dimensions: 30 x 9.5 cm x 303 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2068
Remarks:


Reel No. A 174-3 Inventory No. 37455

Title Mantraratnākara

Author Yadunāthacakravartti

Subject Śaivatantara

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 9.5 cm

Folios 303

Lines per Folio 10

Foliation figures in middle right-hand margin of the verso

Date of Copying SAM (NS) 824

Place of Deposit NAK

Accession No. 5/2068

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

śrīgurūmūrttir jjayati || ||

yan dhyāyaṃti niraṃtaraṃ munigaṇāḥ paśyanti yaṃ yogino

yaṃ gāyaṃti para(2)sparaṃ śrutigaṇā vedāntavedyaṃ paraṃ ||

brahmādyai parisevitaṃ suragurūṃ vyaktaṃ guṇaiḥ śāśvataṃ |

vaṃde taṃ puruṣottamaṃ trijagatām ānandakaṃdaṃ mahaḥ || 1 || (fol. 1v1–2)

End

iha sa⟪nti⟫nnihitaḥ (4) svavṛttavṛtti-

pratimāyāḥ pratijalpanaṃ karoti || 

gamanaṃ ca naraḥ puraṃ pareṣāṃ

punar utthāpanam a⟪sya⟫pyaho mṛtasya  || 

sthāna(5)syāsya jñānamātreṇa puṃsāṃ

saṃsāre smin saṃbhavo naiva bhūyaḥ || 

bhū⟪grā⟫tagrāmaṃ santato bhyāsato smin

karttuṃ harttuṃ syāc ca śakti(6)ḥ samagrāḥ || ❁ || || (fol. 304r3–6)

Colophon

|| iti śrīgauḍadeśīyamahāmahopādhyāyavidyābhūṣaṇabhaṭṭācāryātmajaśrīyadunāthaca(7)kravarttiviracite mantraratnākare daśamas taraṃgaḥ samāptaḥ ||

namonalinanetrāya veṇuvādyavinodine ||

(8) rādhādharasudhāpānaśāline vanamāline ||❁||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā

yadi śuddham aśuddhaṃ vā mama doṣo na dīyatāṃ ||

(9) ❖ samvat 824 māghamāse śuklape (!) dvitīyāyāṃ tithau +kṣatre (!) +yoge yathākaraṇamuhūrtte bṛhaspativāre (10)///+++++⟪‥⟫ giridhareṇa likhitaṃ || śubham astu gopīnāthaprītir astu kṛṣṇacaraṇakamale mama gati (!) || śubha ||(fol. 304r6–10)

Microfilm Details

Reel No. A 174/3

Date of Filming 22-10-1971

Exposures 307

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-07-2007

Bibliography