A 176-15 Mantramahodadhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/15
Title: Mantramahodadhi
Dimensions: 23 x 11 cm x 54 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/5172
Remarks:


Reel No. A 176-15 Inventory No. 37352

Title Mantramahodadhinaukā

Remarks a commentary on Mantramahodadhi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 11.0 cm

Folios 54

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviaiton maṃ. nau. and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 5/5172

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā lakṣmīpatiṃ devaṃ svīye maṃtramahodadhau |

nāvaṃ viracayed ramyāṃ tadguṇāya guṇair yutām | 1 |

(2) tatra tāvan maṃtramahodadhināmakaṃ taṃtraṃ cikīrṣur ācāryaḥ śiṣṭācārapālanāya nirvighnagraṃthasamāptaye iṣṭadeva(3)tā (!) namaskārapūrvakaṃ graṃthakaraṇaṃ pratijānīte | praṇamyeti | lakṣmyāyutor nṛharir lakṣmīnṛhariḥ | madhyamapadalo(4)pīsamāsaḥ | guruṃ śrīnṛsiṃhāśramaṃ | (fol. 1v1–4)

End

mṛtyuṃjayamaṃtram āha | tāra iti | tāra (5) †ūtaḥ† śūlījā | sasargaḥ saḥ svarūpaṃ | 105 | kevalo py ayaṃ yamo nṛṇāṃ. mṛtyutāśanaḥ (!) kiṃ punas tatpuṭitaḥ | (6) vyāsamaṃtraḥ | asya maṃtrasya kaholaṛṣiḥ devigāyatrīchaṃdaḥ mṛtyuṃjayo devatā nūṃbījaṃ saḥ śaktiḥ | (7) dīrghā sakāreṇa ṣaḍaṃgaṃ || 106 ||     || (fol. 54r4–7)

Colophon

iti śrīmaṃtramahodadhinaukāyāṃ sūryādīmaṃtranirūpaṇaṃ nāma paṃca(8)daśas taraṃgaḥ ||     || 15 ||     ||

tāra iti | tāra ūṃ | vyāpinīcaṃdrayutaṃ khaṃ haḥ | hau ūṃ tāraṃ | (‥‥‥‥)viṃduyukta(9)ś caturānanaḥ | uviṃduyoto jaḥ | sargīhaṃ | saḥ | bhū (fol. 54r7–9)

Microfilm Details

Reel No. A 176/15

Date of Filming 25-10-1971

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 19-04-2007

Bibliography