A 176-6 Mṛtyuñjayaprāṇāyutākṣarīmantroddhāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 176/6
Title: Mṛtyuñjayaprāṇāyutākṣarīmantroddhāra
Dimensions: 20.5 x 9.5 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/12
Remarks:


Reel No. A 176-6 Inventory No. 44213

Title Mṛtyuñjayaprāṇāyutākṣarīmantroddhāra

Subject Śaivatantra

Language Sanskrit

Reference SSP p. 120a, no. 4432

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios up to 64v

Size 20.5 x 9.5 cm

Folios 18

Foliation 47–64 / figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/12

Manuscript Features

Excerpts

Beginning

❖ śrīguruve (!) namaḥ ||

asya śrīmṛtyuṃjayaprāṇanāma(!)yutākṣaramālāmantrasya tripuraghnamahākālanārāyaṇā (!) ṛṣa(2)yaḥ pratiṣṭhāgāyatryuṣṇig anuṣṭu(!)bṛhatīpaṃktitriṣṭupjagatyacchandā(!)si pūrvvapaścimadakṣiṇottarorddhodhaḥ ṣaḍāmnāya(!)su (3) śaktayo devatāḥ sarvvopari bhavatī śrīkāmakalākālī paramādhidevatā.|| (fol. 1r1–3)

End

sarvvaśaktimayaśarīre sarvvamantramayavigrahe. māhāsaumyamahāgorarūpadhāriṇi bhagavati kāmaka(6)lākāli hrīṃ śrīṃ klīṃ aiṃ āṃ krāṃ huṃ cchrīṃ strīṃ.huṃ ▓(phreṃ khaphre)…▓      ▓ ▓ ▓ ▓ ▓    hūṃʼ hūṃ hūṃ phaṭ phaṭ namaḥ svāhā || (fol. 64r5–6)

Colophon

iti kāmakalākālīmṛtyuñjayaprāṇāyutākṣaro (!) samāptā || || śubha || || (fol. 64r7)

Microfilm Details

Reel No. A 176/6

Date of Filming 24-10-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Remarks text begins from fol. 47r, two exposures of fols. 59v–60r,

Catalogued by MS

Date 24-07-2007

Bibliography