A 177-12 Mantrarahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 177/12
Title: Mantrarahasya
Dimensions: 24 x 8.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 3/253
Remarks:


Reel No. A 177-12 Inventory No. 37447

Title Nārāyaṇīyamantrarahasya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 8.5 cm

Folios 31

Lines per Folio 5

Foliation figures in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin

Place of Deposit NAK

Accession No. 3/253

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

asya śrīsudarśanadvādaśākṣaramahāmaṃtrasya. ahirbudhnyo (2) bhagavān ṛṣiḥ anuṣṭup chandaḥ śrīsudarśanaḥmahāviṣṇur devatā. raṃ bījaṃ. huṃ śa(3)ktiḥ phaṭ. kīlakaṃ. mama sarvābhīṣṭasidhyarthe (!) jape viniyogaḥ ||

oṃ cakrāya svā(4)hā. aṃguṣṭḥābhyāṃ namaḥ || oṃ vicakrāya svāhā. tarjanībhyāṃ svāhā. || oṃ sucakrāya (5) svāhā. madhyamābhyāṃ vaṣaṭ || (fol. 1v1–5)

End

pāyasenāvaśiṣṭena tataḥ sādhyaṃ tu homayet ||

jvaragrahapiśācādi(31r1)nivāraṇaṃm (!) idaṃ smṛtaṃ ||

cakrasya nābhirandhrasthaṃ dhyātvā veśmamahādikaṃ ||

pauruṣeṇa (2) japen maṃtraṃ tacchīghreṇopaśaryati (!) ||

spṛṣṭvā sumanasaḥ puṣpaiḥ maṃtreṇānena maṃtritaḥ ||

(3) mukhaṃ grahagṛhītasya tacchīghraṃ tu vimucyate ||     || (fol. 30v5–31r3)

Colophon

iti śrīmaṃtrarahasyaṃ nārāya(4)ṇīyaṃ ||     || samāptaṃ ||     || śūbham astu ||     ||

śrīnārāyaṇārpaṇam astu ||     || (fol. 31v3–4)

Microfilm Details

Reel No. A 177/12

Date of Filming 25-10-1971

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r and 16v–17r

Catalogued by

Date 08-03-2007

Bibliography