A 177-18 Mantrarājasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 177/18
Title: Mantrarājasamuccaya
Dimensions: 22 x 10 cm x 165 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date: NS 991
Acc No.: NAK 5/2569
Remarks: b Kāśīnātha, uttarārdha; A1281/8(fo


Reel No. A 177-18

Inventory No.: 37454

Title Mantrarājasamuccaya

Remarks = A 1281/8

Author Kāśīnātha Bhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 51v–52r of the second foliation.

Size 22.0 x 10.0 cm

Folios 165

Foliation figures in lower right-hand corner on the verso.

Date of Copying SAM NS 884? / 991

Place of Deposit NAK

Accession No. 5/2569

Manuscript Features

exp. 27t is left blank and text goes discontinued

fol. 28 is foliated *33 and foliation is in lower right-corner on the verso.

Foliation appears on the upper left-hand margin of the verso with fol. 105 of the second foliation.

After the fol. 151, foliation is in correct form in lower right-hand corner only.

Table of contains appears on the exp. 165 foliated 164, fols. 163v–164r of the table of contains seems missing.

[[Image:]]884?

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

trinetraṃ pārvatīkāṃtaṃ viśveśaṃ caṃdraśekharaṃ ||

natvā saṃkṣepato vakṣye śrīvidyāṃ (2) maṃtranāyikāṃ ||

tatrādau śrīvidyotkarṣaḥ pradarśyate ||

śrīkapilagītāyāṃ ||

saptakoṭimahāmaṃtrā hy asaṃ(3)khyāty upamaṃtrakāḥ || 

etāṃś ca sakalān maṃtrān anaṃtāṃś ca vruvāmahe (!) ||

sarvamaṃtrādhikaṃ śreṣṭhaṃ paṃcāya(4)⟨ya⟩tanamaṃtrakaṃ || (fol. 1v1–4)

End

śrīmaṃtrarājaṃ kṛtavān satāṃ mude

(5) paṃcānanaṃ vāmamatasya māninaḥ ||

vedāṣṭyanāgengrayute hi varṣe

māghe ʼsite bhūdharajājati(6)thyāṃ ||

samastataṃtrārthaviśeṣadhārako

yātaḥ samāptiṃ kila maṃtrarājaḥ ||

śrīkāśināthena (7) kṛtaḥ prakarṣau

yo nekaśāstrāny avalokya sādhunā ||

yad yāti kāmākhya phalaṃ phalepsubhiḥ

prītyai (2) sadā sāṃvaśivasya bhūyāt || (fol. 162v5–7, 164r1–2)

Colophon

|| iti śrīmat śrutismṛtimatapramāṇapārāvārapārīṇasarvataṃtradakṣiṇācārataṃtradhurīṇaśrīmaddakṣiṇāmūrtticaraṇāraviṃdamiliṃdena śrījayarāmabhaṭṭabhaṭṭātmajakāśīnāthena viracite maṃtrarājasamuccaye uttarārddhe paṃcaviṃśatimaḥ paṭalaḥ || 25 || || śrīdakṣiṇāmūrtticaraṇaṃ bhajet || || śrīsadāśiva kṣamasvaḥ (!) || śubhm ||

candrāṅke nandavarṣe nepāle pakṣa śukle

tṛtīyāṃ parato maśleṣā yoga vajre

āṣāḍhe saumyavāreṣu liṣidiṣva tathā śubhaṃ

maṃtrarājam idaṃ sarvaṃ duttarāddhe miti śrutī || (!)

ādarśeti mayaṃ divyaṃ pustakā (!) nāsti doṣadāḥ ||

śivaṃ śivamayaṃ devī mohano ropanī tathā

tasmā (!) kṣamasva me hikyaṃ (!) likhitaḥ śubham (!) (fol. 164r2–5)

Microfilm Details

Reel No. A 177/18

Date of Filming 25-10-1971

Exposures 166

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 42 89v–90r, 119v–120r, 145v–146r, 152v–153r of the second foliation.

Catalogued by MS

Date 21-05-2007

Bibliography