A 177-1 Mantramahodadhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 177/1
Title: Mantramahodadhi
Dimensions: 23 x 10.5 cm x 136 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date: SAM 1824
Acc No.: NAK 1/243
Remarks:


Reel No. A 177-1 Inventory No. 35167

Title Mantramahodadhi

Author Mahīdhara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.5 cm

Folios 136

Lines per Folio 10–13

Foliation figures in the upper left-hand margin under the abbrevaition maṃ. ma. and in the lower right-hand margin under the word rāma on the verso

Date of Copying SAM 1824

Place of Deposit NAK

Accession No. 1/243

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

śrīsāṃbaśivāya namaḥ ||     ||

praṇamya lakṣmīnṛhariṃ mahāgaṇapatiṃ gurū(2)m ||

taṃtraṇy anekāny ālokya vakṣye maṃtramahodadhiṃ || 1 ||

prātar utthāya śīrasi dhyātvā gurupadāṃbujam ||

āvaśyakaṃ (3) vinirvartya snātuṃ †yāyāt† sarittaṭe || 2 ||

śrauteṇa vidhinā snātvā maṃtrasnānaṃ samācaret ||

smārtasaṃdhyāṃ maṃ(4)trasaṃdhyāṃ kṛtvā devaṃ viciṃtayet || 3 || (fol. 1v1–4)

End

viśveśo girijāv iṃdu (!) madhavo maṇikarṇikā ||

bhairavo jāhnavī daṃḍapāṇir me ta(4)nvatāṃ śivaṃ || 30 ||

abde vikramato jāte bāṇavedanṛpair mite

jyeṣṭhāṣṭamyāṃ śivasyāgre pūrṇo maṃtramahodadhiḥ | 131 ||     || (fol. 136r3–4)

Colophon

iti śrīma(5)nmahīdharaviracite maṃtramahodadhau ṣaṭkarmādinirūpaṇaṃ paṃcaviṃśas taraṃgaḥ ||      ||

śrīnṛsiṃhāya namaḥ |

saṃvat 1824 mīti (!) (6) agahanabadī 1 vārasanīścarake līkhāḥ (!) dasakhataguravakaśakāethaḥ kāsī madheyī arīparaḥ cīraṃjīvīnāmaḥ

(7) śrīkṛṣṇāya namo namaḥ ||      ||

śrīrāmāya namo namaḥ ||     ||

śrīnaraśīṃghāya (!) namo namḥ (!) ❁ (fol. 136r4–7)

Microfilm Details

Reel No. A 177/1

Date of Filming 25-10-1971

Exposures 148

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 2v–4r, 21v–22r, 27v–28r, 53v–54r, 58v–59r, 62v–63r, 66v–67r, 102v–103r, and 108r–108v, fols. 6v and 7r are in inverse order.

Catalogued by

Date 08-03-2007

Bibliography