A 177-4 Mantrasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 177/4
Title: Mantrasaṅgraha
Dimensions: 20.5 x 8.5 cm x 11 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2228
Remarks:


Reel No. A 177-4 Inventory No. 37508

Title Mantrasaṃgraha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 20.5 x 4.5 cm

Folios 11

Lines per Folio 7-8

Foliation not indicated

Place of Deposit NAK

Accession No. 5/2228

Manuscript Features

On the vary beginning of the text is guruvināmantragrahaṇopāya and on the exp. 9 is gorakṣanāthamantra. It seems the MS has different two portion of the single text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha gurū (!) vinā mantragrahaṇopāya (!) ||

atha tāṃtrikamaṃtrā(2)ṇāṃ dīkṣāṃ śṛṇu gurūṃ vinā ||

śuklapakṣe trayodaśyāṃ candratārābalānvite

gatvā ca (3) dakṣiṇāmūrtteḥ sannidhau pūjayec ca taṃ

kalaśasthāpanaṃ kṛtvā tad agre svoparikṣipet

(4) tālapatre manuṃ lekhya (!) mantradevamṃ ca pūjayet

devo gurūr iti dhyātvā maṃtro vyaktaṃ tu vā(5)cayet 

aṣṭottaraśataṃ caitan maṃtragrahaṇam ucyate | (exp. 1r1–5)

❖ śrīgaṇeśāya namaḥ || tato gorakṣanāthamantra (!) ||

[[kalpadrumatante ||

athamaṃtraṃ pravakṣyāmi śṛṇu tvaṃ yadunandana ||

japanti sādhakā vīrās tan mantrāna (!) śraddhayānvitāḥ ||

śīghraṃ bhavati siddhiṃ vai sādhakānāṃ śivājñayā || tathā ]] (exp. 9t1)

End

evaṃ nyāsaṃ kṛtvā dhyānaṃ kuryyāt ||

bhāsvan maṇḍa(7)lamadhyasthaṃ viparītaratāsthitau ||

ratikāmasamārūḍhā vikīrṇā sakalālakā ||

vāme kkare (8) tijaśira (!) chinnasaṃdadhatīṃ punaḥ ||

galānigratamasraṃ ca pibantī tanmukhena ca ||

ḍākinī varṇinī - (exp. 13t6–8)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 177/4

Date of Filming 25-10-1971

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-05-2007

Bibliography