A 177-9 Mantrakośa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 177/9
Title: Mantrakośa
Dimensions: 26 x 10.5 cm x 39 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2213
Remarks:

Reel No. A 177/9

Inventory No. 35120

Title Mantrakoṣa

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 26.0 x 10.5 cm

Binding Hole

Folios thyāsaphu 39

Lines per Folio 6–7

Foliation none

Place of Deposit NAK

Accession No. 5/2213

Manuscript Features

Exposure 2 is dark and not readable. Text contains the chapter of the dakṣīnakālikālyāyutākṣarīmantra, mṛtyuñjayaprāṇaāyutākṣarīmantra and mahāmāyāstotra etc.

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇesāhāya (!) ||

oṃ namaḥ śrīgurubhyo namaḥ ||

oṃ asya śrīmṛtyūṃjaya prānāmā (!) || yutākṣaramālā(2)mantrasya tripuraghnamāhākāla nārāyaṇa ṛṣiyah (!) pratiṣṭhāgāyatrīṣṭupagnuṣṭubṛhatiṣṭupjagatyaś (!) cha(3)ndosi (!) pūrvvapaścimadakṣiṇottarordhvādhaḥ ṣaḍāmvāyastha śakteṃ (!) yo devatā sarvopari bhagavati śrī(4)kāmakalākālī paramādhidevatā. klīṃ hrīṃ hrūṃ krauṃ schauṃ bījāni heṃ cchrīṃ strīṃ śrīṃ aiṃ kīlakāni.
śaktayaḥ ▒ ▒ (5) ▒ ▒ ▒ śaktayaḥ oṃ ākṣoglu (!) hrī, tattvani mṛtyuṃjayaprāṇāyutākṣaramālāmantrajape vini(6)yogaḥ || (exp. 9t1–6)

End

rudrakāli māhākāyā. caṇḍamuṇḍabhayānanā
mahocchaṣmā (!) maheśānte. namaste śaktirūpi(5)ṇī.

bhūbhūvaḥ (!) svasti svāhānte dayā (!) nātha kuruṣva me.
jñānāṃsthito (!) mahāmāye etad ikṣāmi veditu (!)

ya idaṃ patha(6)te (!) stotraṃ trisadhyoś (!) caiva mānavaḥ
prāpnoti cintitā (!) kāmān strīnāṃ (!) bhavati vallabhaṃ (!). (exp. 4t4–6)

Sub-colophon

iti śīvaśakti(7)samvāra (!) māhāṃmāyāstotraṃ samāptaṃ || ❁ || vande sadātyādi triveda ||    || (exp. 4t6–7 )

Microfilm Details

Reel No. A 177/9

Date of Filming 25-10-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 9t.; two exposures of exp. 40

Catalogued by MS

Date 21-05-2007