A 178-7 Mātṛkānighaṇṭu

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 178/7
Title: Mātṛkānighaṇṭu
Dimensions: 18 x 13 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/2547
Remarks:


Reel No. A 178/7

Inventory No. 37973

Title Mātṛkānighaṇṭu

Remarks

Author Mahīdāsa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 18 x 13 cm

Binding Hole none

Folios 4

Lines per Folio 14

Foliation figures in the upper left-hand margin and the lower right-hand margin

Scribe illegible

Date of Copying saṃ 1911

Place of Deposit NAK

Accession No. 5/2547

Manuscript Features

Excerpts

Beginning

|| śrīgurur jjayati

śrīnṛsiṃhaṃ gaṇeśānaṃ bhāratīm īśvaraṃ śivaṃ
natvā vakṣye mātṛkāyā nighaṃṭaṃ bālabuddhaye 1

dhruvas tāras trivṛd brahma vedādis tārako vyayaḥ
praṇavaś ca trimātro pi oṃkāro jyotir ādimaḥ 2

śrīkaṇṭhaḥ keśavaḥ kaṃṭho nivṛtiś ca svarādikaḥ
akāro mātṛkādyaś ca vāta ity api kīrttitaḥ 3 (fol. 1v1–5)

End

śīkhī gotrī tārā śūnye yavo dyutir api smṛtaḥ
bhūmī raso nabhaś caiva vyāptaṃ dāho rasā[ṃ]bu ca 57

viyat sparśaś ca hṛddhaṃca(!) ilā grāsaḥ kramāt smṛtāḥ 8
mātṛkāvarṇasaṃjñās tu tvā(!) jñātvā coddhare[n] manūn 58

grathān anekān ālokya mahīdāsena dhīmatā
mātṛkākṣarasaṃjñeyaṃ baddhā⟨s⟩ tv aparabuddhaye 59 (fol. 4v1–5)

Colophon

iti śrīmahīdāsaviracito mātṛkānighaṃṭaḥ saṃpūrṇaṃ
saṃ 1911 caitra vidī 1 likhitam idaṃ coviśār(nnaṃda) .ā .. meṇa || (fol. 4v5–7)

Microfilm Details

Reel No. A 178/7

Date of Filming 22-10-1971

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 27-12-2005