A 18-10 Hārāvalīkoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/10
Title: Hārāvalīkoṣa
Dimensions: 34 x 4 cm x 26 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date: ŚS 1755
Acc No.: NAK 5/865
Remarks: other parts of the same MS is found in A 1076/6, which is identical to A 25/6


Reel No. A 18/10 + A 25/6

Inventory No. 23163

Title Hārāvalī: Kīcakavadhakāvyaṭīkā

Author Makaranda

Subject Kāvya

Language Sanskrit

Text Features This otherwise unknown commentary was written by Makaranda, a son of Campāvatī and a student or son of Bhagīratha in ŚS 1455 (1533 A.D.). He quotes Śabda-mahārṇava, one of the lost lexicons, among other texts.

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 34 x 4 cm

Binding Hole 1

Folios 27

Lines per Folio 6

Foliation figures in the right margin of the verso

Place of Deposit NAK

Accession No. 5-865

Edited MS no

Manuscript Features

The opening part of this MS is in Reel no. A 1076/6. The scribe first copied a commentary on the Vṛndāvanayamakakāvya (fols. 1–10), and continues to copy the Hārāvalī without a break.

Excerpts

Beginning

|| namo gaṇeśāya ||

natvā haripadayugala(ṃ) samyagbodhārttham amalabu(ddhīnāṃ) ||
bhaṭṭaḥ śrīmakarandaḥ kurute hā〇rā⟪hā⟫valīṃ ṭīkāṃ |

granthārambhe balavattaravighnavi(ghātārthaṃ) .. .. .. .. .. .. .. .. .. .. .. .. .. (map).??(vigamayasvānīha)??܀㄀1ādau śloka(6)trayeṇa kulakam āha ||    || jitaḥ sucaritocchedītyādi || sa devaḥ ⟪..⟫ vo yuṣmākaṃ udayaṃ prati .. .. ..ṃ prati maṅgalaṃ śivaṃ karotv iti tṛtīyaślokena sambandhaḥ sa kaḥ yaḥ (śivaḥ u)
.. .. .. .. .. .. .. .. .. (smaraṃ ji)tvā (reel no. A 25/6 fol. 10v5–6)

dehaṃ śarīraṃ abhinnaṃ ekam evākarot , itīveti kim ity āha jita ityādi ayaṃ prasiddhaḥ smaraḥ kāmadevaḥ mayā jitaḥ parākṛtaḥ dagdhaḥ kīdṛk smaraḥ sucaritochedī śobhanañ caritaṃ sucaritaṃ tat ucchettuṃ śīlaṃ svabhāvo yasya sa tathā tācchi(le ṇinir iti) | punaḥ kīdṛk duḥsaha〇 duḥkhena sahyata iti etc.

(last exp. 1–2)

End

itītyādi || iti daśā tav[[ā]]⟪a⟫hitānāṃ bhavatu ity uktaṃ prakārapūrvājayā〇vasthā tava śatrūṇāṃ bhavatv ity arthaḥ, āhitānāṃ kīdṛśāṃ sakalamahījayabhūtavāhitānāṃ nikhiladharāvijayasatyabādhitānāṃ tvaṃ punaḥ sukhaṃ yathā syāt tathā vasa

āsa tvaṃ kīdṛk udayāt, ahīyamānaḥ udayāt saṃpūryyamāṇaḥ punaḥ kīdṛk sakaladharādharaṇāt ahīyamānaḥ akhilapṛthvīdhāraṇād dhetoḥ vāsukir ivācaran, bhūtaṃ kṣmādāvatīte ca bhūtaṃ satyapiśācayor iti śabdamahārṇṇavaḥ ||

(fol. 36r5–v1(exp.4top, exp.3))

Colophon

śaśvatsamārāddhabhagīrathasya campāvatīkukṣisamudbhavasya |
prajñaurjjitaśrīmakarandakasya hārāvalīyaṃ samapūri ṭīkā | 〇 ||
atīte śākapūpābde(!) bāṇabāṇābdhicandrake |
hārāvalīyaṃ racitā ṭīkā kīcakadīpikā ||

(fol.36v(exp. 3)1–2)

Microfilm Details

Reel No. A 18/10 + A 1076/6

Date of Filming 28-08-70

Exposures 29

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 28-10-2004

Bibliography

  • De, Sushil Kumar 1929: The Kīcaka-Vadha of Nītivarman with the Commentary of Janārdanasena. Edited from Original Manuscripts, With an Introduction, Notes and Extracts from the Commentary of Sarvānandanāga by Sushil Kumar De. Dacca 1929. (Dacca University Oriental Publications Series, No. 1.)