A 18-16 Nāgara(ka)sarvasva

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/16
Title: Nāgara[ka]sarvasva
Dimensions: 32.5 x 4 cm x 26 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 4/1794
Remarks:

Reel No. A 18-16

Inventory No. 45098

Title Nāgarasarvasva

Author Padmaśrījñāna; commentator Jagajjyotir Malla

Subject Kāmaśāstra

Language Sanskrit

  1. This manuscript was offered to Siddhinarasiṃha Malla, the king of Lalitpur, by Jagajjyotir Malla, the king of Bhaktapur, in A.D. 1630.
  2. Śāstri 1905:196 has mentioned a Nāgarasarvasvaṭīkā by Jagajjyotir Malla. The present text seems to be a copy of it.The original Nāgarasarvasva is known to have been composed by Padmaśrījñāna around A.D. 1000.

Manuscript Details

Script Newari

Material palm leaf

State complete

Size 32.5 x 4.0 cm

Binding Hole in the centre

Folios 26

Lines per Folio 5

Foliation figures in the right margin

Date of Copying kha(0) śara (5) svara (7) (NS750)

Place of Copying Bhaktapur

King Jagajjyotir Malla and Siddhinarasiṃha Malla

Donor Jagajjyotir Malla

Place of Deposit NAK

Accession No. 4/1794

Manuscript Features

Excerpts

Beginning

❖ oṃ makaradhvajāya ||

muhūrttam api yaṃ smarann abhimatās manohāriṇīṃ

labheta madavihvalāṃ yadiha kāminīṃ kāmukaḥ |

tamullasitaḍambaraṃ surucirāṅgarāgā(2)ruṇa,

nnamāmi sumanaḥśaraṃ satatasmāryamaṃjuśriyaṃ ||

kecid bhāṣāṃtarakṛtatayā kāmaśāstra prabandhā,

durvvijñeyā gurutaratayā kecid alpārthakā(3)śca

tatpadmaśrīviracitamidaṃ sarvvasāraṃ subodhaṃ

śāstraṃ śīghraṃ śṛṇuta sudhiyo`bhiṣṭa sarvvārthakāmāḥ || (fol. 1v1–3)

End

āsīddhahmaaku(26v1)leka lāgniyoyo vāsudevaḥ kṛtī tasya sneha vaśācciraṃ pratimuhaḥ saṃpreraṇāt sāṃprataṃ || dīpteyaṃ rati śāstra dīpa kalikā padma śrīyo dhīmato hṛdyārthān prakaṭīka (2) rotu jagatāṃ saṃhṛtyahārrddaṃ tamaḥ || rājā dharmmarato'tu nirjjitaripuḥ ○ ṣad vargga vaśyovaśīniḥ kleśā kṛtino bhavantu muditāḥ satkāra lābhānvitāḥ | (3) anyonya priyatā prasanna manasaḥ sarvvatra santu prajā nityaṃ tiṣṭha tu sarvva○satva nicayai saṃpūritā medanī || (fols. 26r5–26v3)

Sub-colophons

iti paṇḍitapadmaśrījñānaviracite nā ( 2v1)garakasarvvasve

trivargganirṇṇayonāma prathamaḥ paricchedaḥ || (fol. 2r5–2v1)

dvitīyoḥ paricchedaḥ (3r1)

ratnaparikṣātṛtīyaḥ ||    ||( 3v4)

gandhādhikāraścaturthaḥ paricchedaḥ ||( 5r1)

iti vāmācaritaprakāśo nāma saptadaśaḥ paricchedaḥ ||    ||(25r5)

iti padmaśrījñānaviracite nāgaraka(4) sarvvasve

sutodayonāmāṣṭamḥ<ref name="ftn1">nāmāṣṭādaśaḥ</ref> pariccheda samāptaḥ ||    || (fol. 26v3–4)

Colophon

iti nāgarakasarvvasvaṃ parisamāptamitī śivaṃ ||

nāmnā nāgarasarvvasvaṃ nāgarāṇāṃ ra(5)sālayaḥ |

śrī jagajjyotirīśena , lekhayitvā prayatnataḥ ||

Nepāle pauṣarākāyāṃ sammate khaśarasvaraiḥ |

prītyā samarppitaḥ siddhi, narasiṃhamahībhṛte || śivamastu ||    || (fol. 26v4–5)

Microfilm Details

Reel No. A 18/16

Date of Filming 28-08-1970

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 4v–5r

Catalogued by KT/JM

Date 30-09-2002

Bibliography

Śāstri, Hara prasād,1905

A Catalogue of Palm-leaf & Selected Paper MSS, Belonging to the Durbar Library, Nepal. Calcutta: Baptist Mission Press.


<references/>