A 18-21 Nāgara(ka)sarvasva

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/21
Title: Nāgara[ka]sarvasva
Dimensions: 34 x 4.5 cm x 28 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date: NS 486
Acc No.: NAK 5/441
Remarks:

Reel No. A 18-21

Inventory No. 45097

Title Nāgarakasarvasva

Remarks thus named in the MS, alternatively called Nāgarasarvasva

Author Padmaśrījñāna

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete, slightly damaged

Size 34 x 4,5 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 28

Lines per Folio 5; 4 on fols. 1v, 9v, 20v, 23v

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin on the verso

Scribe Devajñajogarāma

Date of Copying NS 486

Donor Aśokabhāra

Place of Deposit NAK

Accession No. NAK 5/441

Manuscript Features

A small part of fol. 28 is broken off, affecting some seven akṣaras in the middle of the first line of the recto, and some ten akṣaras of the fifth line on the verso side.

Fol. 1 recto shows fragments of apparently another text, written in another hand, besides the notes and stamp of the NAK. The scribe tends to insert the visarga, thus often disrupting compounds, as in

... sutodayo  nāmāṣṭaḥ daśaḥ paricchedaḥ
ritunāgavedābde ca poṣyamāse kālāṣṭamī ca |
svātisoma〇samāyuktā lekhyanīyaṃ samāptetiḥ ||

Excerpts

Beginning

❖ oṃ namo bhagavate vajrāṃkuśamaṃjuśriye ||

muhurttam api ⁅yaṃ⁆ smaraṇ abhimatāṃ manohāri⁅ṇīṃ⁆

labheta madavihvalāṃ laḍaha⁅kā⁆mi⁅nīṃ⁆ kāmukaḥ |

⁅tam ullasita⁆ḍaṃ(2)baraṃ sucirāṅgaṃ rāgāruṇaṃ<ref name="ftn1">Cf. MS A 18/17 surucirāṅgarāgāruṇan, which is metrically correct.</ref>

nāmā⁅mi⁆ sumanaḥsaraṃ sa〇tatam āryamañjuśriyaṃ ||

kecid bhāṣāntaraḥ kṛtatayā kāmaśāstraprabandhāḥ 

durvvijñeyā guruta(3)ratayā kecid alpārthakaciś (!) ca |

tat padmaśrīviracita〇m idaṃ sarvvasāraṃ subodhaṃ

śāstraṃ śīghraṃ śṛṇuta sudhiyo ʼbhīṣṭadharmmārthakāmāḥ ||

nānāvi(4)citraiḥ ⁅su⁆ratopacāraiḥ

krīḍāsukhañ janmaḥ phalan na⟨thathathathatha⟩rāṇāṃ<ref name="ftn2">The akṣara tha, inserted five times by the scribe, is meant to fill out the space below the binding hole. </ref> |

kiṃ saurabheyīśatamadhyavarttī

vṛṣo pi saṃbhogasukhaṃ na bhuṃktaiḥ (!) ||

hitvātmakāma⁅ṃ⁆ śama(1)+++<ref name="ftn3">Cf. MS A 18/17 hitvātmakāmaṃ śamayed vaśī yo</ref> yo

nitambinīnāṃ madanaḥ jvarārttiṃ |

kṛpānvito manmathaḥ śāstravedī

samāpnuyāt svakusukhaṃ<ref name="ftn4">Cf. MS A 18/17 svarggasukhaṃ</ref> sa dhīraḥ || (fol. 1v1–2r1)

Sub-colophons

paṇḍitapadmaśrījñānaviracite nāgarakasarvvasve trivargganirṇṇayo nāma

prathamaḥ pariccheda (!) || ❖ || (fol. 2v1)

dvitīya (!) paricchedaḥ  || ❖ || (fol. 3r2)

ratnaparikṣā (!) t⟨ī⟩ṛtīyaḥ<ref name="ftn5">The scribe has first written and then added whithout deleting ī</ref> || ❖ || (fol. 3v5)

gandhādhikāraś caturthaḥ || ❖ || (fol. 5r5)

iti bhāṣāsaṃketaḥ || ❖ || (fol. 6r2)

ṣaṣṭaḥ paricchedaḥ  || ❖ || (fol. 8v2)

hāvanirddeśo nāma saptamaḥ pari(4)cchedaḥ || ❖ || (fol. 12r3)

jātirativiveko ʼṣṭamaḥ || ❖ || (fol. 13v4)

svadāra⁅ra⁆kṣaṇo nāma navamaḥ paricchedaḥ || ❖ || (fol. 15r1)

bālādipathyakramo (2) daśama (!) || ❖ || (fol. 16r1)

iti paṇḍitapadmaśrīviracite nāgarakasarvva(4)sve madanodayo nāma ekādaśaḥ

paricchedaḥ || ❖ || (fol. 16v3)

dvādaśa (!) paricchedaḥ  ||  (fol. 17v3)

pariccheda(1)s trayodaśa (!) || ❖ || (fol. 18r5)

paṇḍitapadmaśrījñā(3)naviracite nāgarakasarvvasve caturddaśaḥ paricche-

daḥ || 〇 ❖ ||  (fol. 19v2–3)

āliṅganādiprapañco 〇 nāma pañcadaśaḥ || ❖ || (fol. 24r3)

karaṇa(2)paripāṭi (!) ṣoḍaśa || 16 || (fol. 27r1)

End

āsīd brahmakule ka(4)lāgranilayo yo vāsudevaḥ kṛtī | 

tasya snehavaśā〇c ciraṃ pratimuhuḥ saṃpreraṇāt sāṃprataṃ |

dīpteyaṃ ratiśāstradīpakalikā padmaśrīyo (!) ⁅dhī(5)ma⁆taḥ |

hṛdyārthān prakaṭīkarotu jagatāṃ saṃkṛtya (!) hā⁅rddaṃ⁆ mataḥ ||

⁅rā⁆jā dharmarato ʼstu nirjitaripuḥ ṣaḍvarggavarggā vaśī

niḥkleśā kṛtino bhavaṃ(1)tu muditāḥ satkāralābhānvitāḥ |

anyonyaṃ priyatāprasaṃnamanasaḥ sarvvatra saṃtu prajā

nityaṃ tiṣṭhatu sarvvasasyanicayaiḥ saṃpūritā medanī (!) || ❁ ||

paṇḍita(2)padmaśrījñānaviracite nāgarakasarvvasve sutodayo 〇 nāmāṣṭaḥ (!)

daśaḥ paricchedaḥ || (fol. 28r3–28v2)

Colophon

sarvve sa(tvv)āḥ sukhinaḥ santu lokeśāt  || ❁ ||

ritunā(3)gavedābde ca poṣyamāse kālāṣṭamī ca |

svātisoma〇samāyuktā lekhyanīyaṃ samāptetiḥ ||

śuvarṇṇakāra asokabhārosyābhilākhena likhi(4)tim idaṃ || devajñajogarāmena likhitaṃ ||

bhagnaḥ 〇 pṛṣṭaḥ kaṭiḥ grīvā stabdaḥ dṛṣṭir adhomukhaṃ |

kaṣṭena likhitaṃ śāstraṃ putravat paripāla(5)yet ||

udakāʼnalacaurebhyo muṣikebhyo tatheva ca |

rakṣatavyaṃ praya⁅tnena⁆ ++++++++ ||

yathā dṛṣ⁅ṭa⁆s ⁅tathā likhi⁆taṃ lekhako nāsti doṣaka⁅ṃ ||⁆ (fol. 28v2–5)

Microfilm Details

Reel No. A 18/21

Date of Filming 28-08-70

Exposures 34

Used Copy Berlin

Type of Film negative

Remarks fols. 8v/9r, 10v/11r, and 19v/20r have been microfilmed twice

Catalogued by OH

Date 17-10-2003


<references/>