A 18-2 Viśvaprakāśakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/2
Title: Viśvaprakāśakoṣa
Dimensions: 30 x 6 cm x 98 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/880
Remarks:


Reel No. A 18-2

Inventory No. 88354

Title Viśvaprakāśakoṣa

Author Maheśvara

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Magadhi

Material palm-leaf

State complete

Size 30 x 6 cm

Binding Hole 1

Folios 98

Lines per Folio 7

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 5-880

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

stuvīmahi mahāmohakleśātaṅkabhiṣagvaraṃ |

traidhātukanidānajñaṃ sarvvajñaṃ duḥkhahānaye ||

kalāvilāsān makarandabindumudrāṃ vinidre hṛdayāravinde |

yā kalpayantrī ramate kavīnāṃ devīn namasyāmi sarasvatīṃ tām ||

kavīndrakumudānandakandodgamasudhākaram |

vācaspatimatisparddhiśemuṣīcandrikojvalam ||

kṣubhyatkṣīrobdhikallolamālollāsiyasaḥśriyam |

gurum vande jagadvandyaguṇaratnaikarohaṇam ||〇

śrīsāhasāṅkanṛpater anavadyavidyāvaidyāntaraṅgapadam advayam eva bibhrat |

yaś candracārucarito haricandranāmā svavyākhyayā carakatantram alañ cakāra ||

(fol. 1v1–3)

End

yady apy apūrvatayā kiṇ cin nāmātra pratibhāti ca |

tat tadānviṣyatāṃ sadbhir nāmapārāyaṇādiṣu ||

etatkavīndrair atha paṇḍitendraiḥ prayogasambodhaphaladvayāptyai |

yair nnāma kaṇṭhābharaṇaṃ kṛtaṃ taiḥ sarvajñatā svapraṇayī kṛtaiva ||

svairapracāraiḥ parikalpitābhiḥ śabdārthasambodhakathāprathābhiḥ |

vyākhyābhir aprāptamudāṃ pramodam ādhātum atraiṣa pariśramo naḥ ||

etāṃ kṛtiṃ kṛtadhiyaḥ kṛtakṛtyabhāvam āpādayantu sadayaṃ madayantu cetaḥ |

nityaṃ maheśvarakaveḥ paribhāvayantu santaḥ paronnatiratā hi bhavanti loke || ||

(fol. 98r4–7)

Colophon

iti sakalavaidyarājacakramuktāśekharasya gadyavidyānidhiśrīmaheśvarasya kṛtau viśvaprakāśābhidhāne nānārthaparicchedo dvitīyaḥ samāptaḥ || ❁ ||

rāmānalavyomarūpaiḥ śakakāle bhilakṣite |

kośaṃ viśvaprakāśākhyaṃ niramāt śrīmaheśvaraḥ || ❁ || (fol. 98r7–v2)

Microfilm Details

Reel No. A 18/2

Date of Filming 25-08-70

Exposures 101

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 11-10-2004