A 18-3 Amarakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/3
Title: Amarakoṣa
Dimensions: 37 x 4.5 cm x 13 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 1/1607
Remarks:

Reel No. A 18-3

Inventory No. 2451

Title Amarakoṣaṭīkā: Brahmavarga

Author Śrīkara ?

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 37 x 4.5 cm

Binding Hole 1

Folios 13

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-1607

Manuscript Features

Fols. 1 and 12 are missing. On the right hand margin of the recto of the third folio the following is written in a late Nagari hand.

Excerpts

Beginning

.................. bījam asyāstīti bījī jayayitā bījaśabdān matvarthīya iniḥ rājā bījī nāntaḥ vaṃśe bhavo vaṃśyaḥ digādibhyo yat rājñ(o) vaṃśyo rājavaṃśyaḥ ṣaṣṭhīsamāsaḥ kulaje bījyaḥ bījam asminn asti yapprakaraṇe anyebho pi dṛśyata iti yap ṣaṭkam unnatakulajānte mahākulasyāpatyaṃ mahākulaḥ〇 mahākulād añkhañāv ity añ | yatra tu mahākula iti pāṭhas tatra mahat kulam utpattisthānam asyeti bahuvrīhir ān mahata ity ātvaṃ kulasyāpatyaṃ kulīnaḥ kulāt khaḥ (fol. 2r1–3)

End

apapūrvvāt ktini nityaṃ cibhāgo vaktavya iti cibhāve apacitiḥ kaṇṭhādiṣu vā parapūjāyām iti paṭhyate tato jagantād agacpratyaydakārapratyaye saparyyā arcca pūjāyāṃ guroś ca hala akārapratyaye arccā arha pūjāyāṃ ṇyantād yuci arhaṇā namaḥśabdasya namovarivaścitraṅaḥ kyaci namasyā añpratyayādibhya (fol. 98r4–7)

Microfilm Details

Reel No. A 18/3

Date of Filming 27-08-70

Exposures 15

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 11-10-2004