A 18-4 Viśvaprakāśakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/4
Title: Viśvaprakāśakoṣa
Dimensions: 31.5 x 5.5 cm x 83 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Kośa
Date: NS 319
Acc No.: NAK 5/883
Remarks: b Maheśvara; I, + B 14/

Reel No. A 18-4

Title Viśvaprakāśakoṣa

Author Maheśvara

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Magadhi

Material palm-leaf

State complete

Size 31.5 x 5.5 cm

Binding Hole 1

Folios 83

Lines per Folio 7

Foliation figures in the left margin of the verso

Illustrations on wooden covers

Place of Deposit NAK

Accession No. 5-883

Manuscript Features

Painted wooden covers.

Excerpts

Beginning

❖ oṃ namaḥ sarvvajñāya ||

stuvīmahi mahāmohakleśātaṅkabhiṣagvaram |

traidhātukanidānajñaṃ sarvvajñan duḥkhahānaye ||

kalāvilāsān makarandabindumudrāṃ vinidre hṛdayāravinde |

yā kalpayantrī ramate kavīnān devīn namasyāmi sarasvatīn ⟪ntī⟫ tām ||

kavīndrakumudānandakandodgamasudhākaram |

vācaspatimatisparddhiśemuṣīcandrikojjvalam ||

kṣubhyatkṣīrobdhikallolamālollāsiyasaḥśriyam |

gurum vande jagadvandyaguṇaratnaikarohaṇam ||

śrīsāhasāṅkanṛpater anavadya〇vidyāvaidyāntaraṅgapadam advayam eva bibhrat |

yaś candracārucarito haricandranāmā svavyākhyayā carakatantram alañ cakāra ||

(fol. 1v1–3)

End

yady apy apūrvvatayā kiṇ cin nāmātra pratibhāti ca |

tat tadānviṣyatāṃ sadbhir nāmapārāyaṇādiṣu ||

etatkavīndrair atha paṇḍitendraiḥ prayogasambodhapha[la]dvayāptyai |

yair nāma kaṇṭhābharaṇaṃ kṛtaṃ taiḥ sarvajñatā svapraṇayī kṛtaiva ||

svairapracāraiḥ parikalpitābhiḥ śabdārthasambodhakathāprathābhiḥ |

vyākhyābhir aprāptamudāṃ pramodam ādhātum atraiva pariśramo naḥ ||

etāṃ kṛtiṃ kṛtadhiyaḥ kṛtakṛtyabhāvam āpādayantu sadayaṃ madaya〇ntu cetaḥ |

nityaṃ maheśvarakaveḥ paribhāvayantaḥ santaḥ paronnatiratā hi bhavanti loke ||

(fol. 82r1–3)

Colophon

iti sakalavaidyarājacakramuktāśekha[ra]sya gadyavidyānidheḥ śrīmaheśvarasya kṛtau viśvaprakāśābhidhāne nānārthaparicchedo dvitīyaḥ samāptaḥ || ||

rāmānalavyomarūpaiḥ śakakāle ’bhilakṣite |

kośam viśvaprakāśākhyaṃ niramāt śrīmaheśvaraḥ || ||

saṃ 319 vaiśākha śuklacaturdasyāṃ likhitaṃ (fol. 82r3–5)

« in a later hand:»

ṣaḍ guṇāḥ śaktayas tisraḥ siddhayaś codayās trayaḥ |

gra〇nthān adhī vyākarttum iti durmmedhaso ’py alam ||

amṛtaṃ nāma yat santo mantrajihveṣu juhvati |

śobhaiva mandarakṣubdhakṣubhitāmbhodhivarṇṇanā ||

pramāṇam asya 2171 (fol. 82r6-7)

Microfilm Details

Reel No. A 18/4

Date of Filming 25-08-70

Exposures 87

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 11-10-2004