A 18-7 Dhanañjayakoṣa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/7
Title: Dhanañjayakoṣa
Dimensions: 32.5 x 4 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 5/886
Remarks:


Reel No. A 18-7

Inventory No. 18664

Title Dhanañjayakośa

Remarks The colophon gives the title Pramāṇanāmamālā. Other alternative titles of this text are: Nāmāvalī, Nāmamālā, Dhanañjayanāmamālā, Dhanañjayanighaṇṭu, Nighaṇṭu-samaya

Author Dhanañjaya

Subject Kośa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 32,5 x 4 cm

Binding Hole 1, rectangular, somewhat to the left

Folios 12

Lines per Folio 5; fol. 12v 2 lines

Foliation letters in the middle of the left-hand margin on the verso of fols. 1–6 and figures in the middle of the right-hand margin of each verso, fol. 12 numbered on the recto

Place of Deposite NAK

Accession No. NAK 5/886

Manuscript Features

On the cover-leaf (1r) of the MS it is said: (1) prādivṛttiḥ 1–7 (crossed out again!) ... (2) dhanañjayakośaḥ 1–12 ... . The former text, however, called Prādivṛtti, is probably the same as the one micro-filmed on Reel-No. B 34/24.

This MS is in many places corrupt.

A description of this MS is available in BSP, vol. IX, p. 54 f, no. 149, giving as well some excerpts from the text, which at places deviate from the actual reading of the MS.

Excerpts

Beginning

❖ namo vāgīśvarāya ||

tan namāmi paraṃ jyotir avāmānasagocaraṃ |

unmūlayaty avidyāṃ yā vidyām ūnmīlayaty api || 1 ||

dvayaṃ dvitīyam ubhayaṃ yamalaṃ yugalaṃ yugaṃ |

yugmaṃ dvandaṃ yamaṃ dve(2)tvaṃ pādayoḥ pātu yenayoḥ || 2 ||

ṛṣir yatir munir mmokṣas tāpasaḥ saṃ〇(śi)to vratī |

tapaśvī saṃyamī yogī varṇṇā sādhuś ca pātu vaḥ || 3 ||

dīkṣitam mokṣaśikṣañ ca tam antevāsi(3)nam viduḥ |

kṛtāntāgamasiddhāntagranthāḥ śāstramataparam || 4 || (fol.1v1–3)

End

(3) cūḍā pāśaṃ ca dha⟨r⟩mmi⟨rl⟩laṃ ka(4)varī keśavaṃ dhanaṃ |

vaktā vācaspatir yyatra ś[r]otā śakratapo pi tau || 198 ||

〇śabda⁅pā⁆rāyuṇasvāntan na gatās tatra te vayaṃ |

tathāpi kiṃcit kasmaicit pritibodhāya sūcitaṃ || 199 ||

bodhaye(5)t kiṃ yad uktajñam arthajñaḥ saha yāti kiṃ |

pramāṇastakaṅ kasya pūjyapādasya lakṣaṇaṃ || 200 || (fol.12r3–5)

Colophon

(5) dvisaṃdhāna kaveḥ kāvyaṃ ratnatrayam apiści(ne) |

kaver ddhanañjayasyeyaṃ satkavīnāṃ śiromaṇiḥ || 1 ||

(1) pramāṇanāmamāleti ślokānāṃ śatadvayaṃ |

śāstraṃ dhanañjayenedaṃ granthitaṃ kavibhūṣaṇaṃ || 2 ||

brahmāṇaṃ samupetya vedaninadavyājātuṣārācalaṃ

āsthātā varam īśvaraṃ suranadī vyājā(2)t tāthā keśavaṃ |

atyambhonidhiśāyinaṃ jalanidhir dhvānāpadeśādahoṃ 

yutkaṃdhanti dhanañjayena ca jiyā śabdāḥ samatpīḍyatāṃ || 3 || (fol.12r5–12v2)

Microfilm Details

Reel No. A 18/7

Date of Filming 27-08-70

Exposures 15

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 14-10-2003