A 18-8 Medinīkośa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 18/8
Title: Medinīkośa
Dimensions: 32 x 5 cm x 140 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kośa
Date: LS 377
Acc No.: NAK 1/1647
Remarks: folio number uncertain; A1368/12-1


Reel No. A 18/8

Inventory No. 38157

Title Medinīkoṣa

Remarks

Author Medinīkara

Subject Koṣa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 32 x 5 cm

Binding Hole 1

Folios 140

Lines per Folio 5

Foliation figures in the left margin of the verso with śrīḥ

Date of Copying LS 377 pauṣabadi 12 śanivāra

Place of Deposit NAK

Accession No. 1-1647

Manuscript Features

Excerpts

Beginning

❖ oṃ namo herambāya ||

vṛṣāṅkāya namas tubhyaṃ yasya mauliviḍambinī |

jaṭāveṣṭanajāṃ śobhāṃ vibhāvayati jāhnavī ||<ref>In printed version, the following verse is found after this one:
pātu vo madakālimnā dhavalimnā radasya ca |
gaṅgāyamunayoḥ saṅgaṃ vahann iva gajānanaḥ ||</ref>

pūrvvācāryyakṛtīr vvīkṣya śabdaśāstraṃ nirūpya ca |

nānārthaḥ śabdakoṣo yaṃ liṅgabhedena kathyate ||

prāyaśo rūpabhedena viśeṣaṇavaśāt kva cit |

strīpunna〇puṃsakaṃ jñeyaṃ viśeṣokteś ca kutra cit ||

triliṅgyāṃ triṣv iti padaṃ mithune tu dvayor iti |

niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk || (fol. 1r1–3)


End

āho praśne vicāre ca saha sākalya iṣyate |

vidyamāne sādṛśyayaugapadyasamṛddhiṣu |

sambandhe ca tathā hīhīśa〇bdo vismayahāsyayoḥ |

hehau sambodhanakṛtau hohauśabdas tathaitayoḥ ||

ahahety adbhute khede parikleśaprakarṣayoḥ |

sambodhane pi cotāho pari〇praśnavicārayoḥ || (fol. 138v2–3)


Colophon

ity avyayānekārthavarggaḥ ||

utpalinīśabdārṇṇavasaṃsārāvarttanāmamālākhyān |

bhāgurivararuciśāśvatavopālitarantidevaharakoṣān |

amaraśubhāṅkahalāyudhagovarddhanarabhasapālakṛtakoṣān |

rudrāmaradattājayagaṅgādharadharaṇikoṣāṃś ca |

hārāvalyabhidhānaṃ trikāṇḍaśeṣaṃ ca ratnamālāṃ ca |

api bahudoṣaṃ viśvaprakāśakoṣaṃ ca suvicāryya ||

kātyāyanavāmanacandragomiracitāni liṅgaśāstrāṇi |

pāṇinipadānuśāsanapurāṇakāvyādikaṃ ca sunirūpya |

ṣaṭśatagāthākoṣapraṇayanavikhyātakauśalenāyam |

medinikareṇa koṣaḥ pālanakarasūnunā racitaḥ ||

lasaṃ 377 pauṣabadi 12 śanau || (fol. 138v3–139r2)

Microfilm Details

Reel No. A 18/8

Date of Filming 27-08-70

Exposures 143

Used Copy Berlin

Type of Film negative

Remarks = A 1368/12–1369/1

Catalogued by DA

Date 12-10-2004


<references/>