A 180-5 Mantradevaprakāśikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 180/5
Title: Mantradevaprakāśikā
Dimensions: 24.5 x 9.5 cm x 200 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date: SAM 1610
Acc No.: NAK 1/221
Remarks:


Reel No. A 180-5 Inventory No. 35084

Title Mantradevaprakāśikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.5 x 9.5 cm

Folios 201

Lines per Folio 8

Foliation figures in the lower right hand margin on the verso

Scribe Rājadaivajña Mahādeva

Date of Copying NS 808

Place of Deposit NAK

Accession No. 1/221

Manuscript Features

The folio number 14 is mentioned double but text is not repeated.

Excerpts

Beginning

|| śrīgurugaṇapatibhyāṃ namaḥ ||

śrīsarasvatyai namaḥ ||

trilocanaṃ namaskṛtya brahmāṇaṃ viṣṭarasravaṃ (!) ||

pārvatīṃ bhāratīṃ lakṣmīṃ vakṣye maṃtraprakāśikāṃ ||

vaṃde vṛṃdāvanāsīnam iṃdirānaṃdavigrahaṃ ||

upeṃdraṃ sāṃdrakāruṇyam anaṃtam ajam avyayaṃ ||

oṃkārātmākṣarādhīr bhuvanapatiravir dakṣiṇāmūrtticiṃtā

ratnatraiyambako[[dya]]tsmṛtiharaṇamahāvākyatatvādirūpīn (!) ||

aṣṭārṇa dvādaśārṇa priyanṛharitano śrīvarāhāsyacakrin

kṛṣṇātman †rāmaviṣṇau† vividhaguṇamahāśaktibhāsvan namas te ||  (fol. 1v1–6)

End

ubhayaṃ samākṛtaṃ līṃ sacī[[pataye]] tarjanībhyāṃ namaḥ ||

smabhyaṃ vaṃ tāṃ lūṃ puraṃdarāya madhyamābhyāṃ namaḥ ||

varuṇaś ca manyuḥ laiṃ maghavate anāmikābhyāṃ namaḥ ||

bhiyaṃ dadhānā hṛdayeṣu śatravaḥ || lauṃ pākaśāsanāya kaniṣṭhikābhyāṃ namaḥ || parājitā so apanilayaṃ ṇaṃ || laḥ vṛttaghne (!)  karatalakarapṛṣṭhābhyāṃ namaḥ || evaṃ hṛdayādinyāsaḥ || x ||

iṃdram airāvatarūḍhaṃ vajrahastaṃ śacīpatiṃ

upāsmahe devarājaṃ bhaktaśatruniṣūdanaṃ || x ||   ||

śake 1630? bhādrapada sudi (!) saptasī (!) anurādhāṃ gurau daddine rājadaivajñamahādevena apanekoni....

....khāyā. isadinamo pūrṇakipākā dina || 11 || nepala saṃvata 808 + (fol. 199v7– 200r5)

Colophon

Microfilm Details

Reel No. A 0180/05

Date of Filming 26-10-1971

Exposures 211

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 24v–25r, 70v–71r, 77v–78r, 85v–86r, 94v–95r, 100v–101r, 110v–111r, 135r–136v; the first exposure of the fols. 24v–25r is in between 22 and 23 likewise the first exposure of the fols. 70v–71r is in between 68 and 69.

Catalogued by BK

Date 16-04-2007

Bibliography