A 183-6 Yogaratnamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/6
Title: Yogaratnamālā
Dimensions: 25 x 9.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/2077
Remarks:


Reel No. A 183-6

Inventory No. 83156

Title Yogaratnamālā and Yogaratnamālāvivṛti

Remarks Āścaryayogaratnamālā

Author Nāgārjuna / Guṇākara

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 9.5 cm

Binding Hole(s)

Illustrations

Folios 35

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā.yo. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1296

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2077

Manuscript Features

Text of Gunakara seems to be composed at the date of VS 1296.

Excerpts

«Beginning of the root text»

vimalamatikiraṇanikara-


prabhinnasacchiṣyakamalasaṃghātā |


sakalabhuvanaikadīpāḥ


jayanti gurubhāskarā bhuvane ||


sitabhānuviṭapamūlaṃ


mañjiṣṭhābhavanacaṭakaṃ kuṣṭaṃ ||


svāṅgakṣatabhavadigdhais


tribhuvanam ebhir vaśīkurute || 1 ||


tālaṃ piśācabhavane


bhūtāhnipretavadanaparyuṣitaṃ


rogendrasaṃprayuktaṃ


tribhuvanavaśakārakaṃ tilakaṃ || 2 || (fol. 1r2-3, 1v2-3, 1v6-7)



«Beginning of commentary»


śrīgaṇeśāya namaḥ || (( ++))


śrīvaṭukanāthebhyo namaḥ |


gurucaraṇakamalam amalaṃ


praṇamya nāgārjunapraṇītāyāḥ |


vivṛtiṃ sukhāvabuddhyai


vakṣyehaṃ yogaratnamālāya(!) ||


iha śāstrārambhe ācāryanāgārjunapādā || śiṣṭasamayapālanārthaṃ śāstrasyopādeyatāṃ darśayituṃ


gurupādanatiṃ kurvantaḥ pramamam āryām āhuḥ |

vimaleti vimalā cāsau matiś ca śaivakiraṇanikaro dīptipuñjas tena prabhinnāḥ pratibodhitāḥ sacchiṣyā


eva kamalasaṃghātāḥ padmasamūhāḥ yais te tathā | sakalasya kṛtsnasya jagato lakṣaṇayā


samastalokasya jñānavabodhāya dīpaprāyaś ca guravo bhāskarāḥ sūryatulyāḥ bhavane loke jayanti


sarvotkarṣeṇa varttante ity arthaḥ || || (fol. 1r1-2, 3-5)



«End of the root text»


gurumukhādiśataṃ


śāstrāntaraṃ ca yan mayā jñātam ||


anubhavaṃ mamāgre nītvā


tanmadhyāt kiñcid iha dṛṣṭam || 133 ||


āścaryayogamālā


nāgārjunaviracitānubhavaprasiddhā ||


sakalajane hṛdayadayitā


samarthitā sūtrato jayati || 134 || (33v6-7, 34r5-6)



«End of coimmentray»


ātmasmaraṇāya mayā


vikrītā(!) nāgārjunapraṇīteyam ||


āścaryayogamālā agre


tava bṛddhaṭīkā vaḥ || 135 ||


ātmasmaraṇāyeti |


yad aśuddham idaṃ nirūpitaṃ


ācāryās tat kṣamyatāṃ pramādaṃ me ||


kṛtvā viśuddhyatāṃ yat


ko na skhalati pramādanivahena |


śrīnṛpavikramasamaye


dvādaśabhir navaṣaḍadhikair hy eṣā


racitā guṇākareṇa


śvetāmba(ra)bhikṣuṇā jayati || 135 || || (fol. 34v3–7)


«Colophon of the root text» xx


«Colophon of commentray»


iti śrīśvetāmbarapaṇḍitaguṇākaraviracitā āścaryayogamālā (( yogaratnamālā)) laghuvṛttiḥ


samāptābhūt || ❁ || śubham || (fol. 34v7–35r1)


Microfilm Details

Reel No. A 0183/06

Date of Filming 27-10-1971

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 14-12-2011

Bibliography