A 183-9 Mātṛkānighaṇṭu

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 183/9
Title: Mātṛkānighaṇṭu
Dimensions: 26 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 4/176
Remarks:


Reel No. A 183-9

Inventory No. 37969

Title Mātṛkānighaṇṭu

Remarks

Author Śrīmahīdhara

Subject Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 12.5 cm

Binding Hole(s)

Folios 4

Lines per Folio 9–10

Foliation figures in the upper left hand margin under the abbreviation mā ni ṭu

Scribe Suṃdarānaṃda

Place of Deposit NAK

Accession No. 4/176

Manuscript Features

on the front cover-leaf is written: nityanāthakṛte siddhakhaṇḍe mantrasāraḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīnṛsiṃhaṃ gaṇeśānaṃ bhāratīm īśvaraṃ śivam ||
natvā vakṣye mātrikāyā nighaṃṭuṃ bālabuddhaye || 1 ||

dhruvas tāras trivṛd brahma vedādis tārako ʼvyayaḥ ||
praṇavaś ca trimātro ʼpi oṁkāro jyotir ādimaḥ || 2 ||

a śrīkaṇṭhaḥ keśavaḥ kastho nivṛttiś ca svarādimaḥ ||
akāro mātṛkādyaś ca vāta ity abhidhīyate || 3 ||

ā nārāyaṇas tathānaṃto mukhvṛtto gurus tathā ||
viṣṇuśayyā tathā śeṣo dīrgha ākara eva ca || 4 || (fol. 1v1–5)

End

prāṇas tejaḥ sthirā vāyur vāyuś cāpi prabhājayā ||
karmabhūr nādahāvau ca buḥ(!) pātho vyomatho rayaḥ || 56 ||

śikhī yotrā toyaśūnye javīdyutir api smṛtā ||
bhūmīraso nabhaś caiva vyāpto dāho rasāṃbu ca || 57 ||

viyatsparśaś ca hṛdvaṃsadalāgrāsaḥ kramāt smṛtāḥ ||
mātṛkāvarṇasaṃjñāstu jñātvā tāṃś coddharen manūn || 58 ||

graṃthān anekān ālokya mahīdāsena dhīmatā ||
mātṛkākṣarasaṃjñeyaṃ baddhā svaparabuddhaye || 59 || (fol. *4r4–8)

Colophon

iti śrīmahīdharakṛto mātṛkānighaṇṭuḥ saṃpūrṇaḥ || śubham ||    || likhitaṃ suṃdarānaṃdeneti ||    || śubham astu || śrīnārāyaṇārpaṇam astu || śrīgurave namaḥ || (fol.4r8–9)

Microfilm Details

Reel No. A 183/9

Date of Filming 22-10-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-01-2012