A 194-7 to A 195-1 Śivārcanacandrikā
Manuscript culture infobox
Filmed in: A 194/7
Title: Śivārcanacandrikā
Dimensions: 30.5 x 11 cm x 102 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/158
Remarks: continues to A 195/1
Reel No. A 194/7 to A 195/1
Inventory No. 66699
Title Śivārcanacandrikā
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 1/158
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śrīgurūbhyo namaḥ ||
śrīśaṃbhave namaḥ ||
avighnam astu || atha śaivamaṃtrād aghniyaṃta naṃdikeśvaramate ||
kailāśaśikalāsīnam urddhvanārīśvaraṃ prabhuṃ |
vrahmayendramahenrādyair deai (!) vidyādharais tathā ||
kiṃ navair munibhiḥ sidharakṣobhiḥ rapsarāgaṇai (!) |
heramvaskaṃdapūrvvādigaṇiar bhaktayā susevitaṃ |
akṣakrīḍārasāsvādalālasaṃ prameśvaraṃ |
krīḍato bhuvaneśasya jagadaṃvikayā saha | (fol. 1v1–4)
End
saṃsārasāgare ghoraṃ tatum (!) icchati ye narāḥ ||
abhyarcya devatās teṣāṃ yotā eai (!) mayā kṛtāḥ ||
eteṣv ekaṃ samārute lokadvīpam ebhya ca |
tatra bhuktvākhilān bhogā (!) muktiratnam avāpnuyāt |
suṃdarācāryyaśiṣyeṇa śrīivāsena dhīmatāḥ ||
ṣaḍcatvāriṃśaṃ dagan (!) praṇītāyāṃ prakāśakaḥ || (fol. 102r4–6)
Colophon
|| iti śrīsuṃdarācāryacaraṇāraviṃdvāṃte vāsi śrīnivāse bhaṃṭtena viracitāyā (!) śrīśivārcanacaṃdrikāyāṣaṭcatvāriṃśaḥ prakāśaḥ || ||
samāptā śivārcanacandrikā || śubha (!) bhūyāt || (fol. 12r6–8)
Microfilm Details
Reel No. A 194/7–195/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 00-00-2005