A 198-6 Ṣoḍaśanityātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/6
Title: Ṣoḍaśanityātantra
Dimensions: 29 x 13.5 cm x 142 folios
Material: paper?
Condition: complete
Scripts: Transitional Gupta
Languages: Sanskrit
Subjects: Tantra
Date: ŚS 1659
Acc No.: NAK 3/263
Remarks: with comments in the margin

Reel No. A 198-6

Inventory No.: 67726

Title Ṣoḍaśanityātantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, slightly damaged

Size 29 x 13.5 cm

Binding Hole

Folios 142

Lines per Folio 12

Foliation figures in the left and right margins, placed beneath the words taṃtra and rāma respectively

Date of Copying ŚS 1659

Place of Deposite NAK

Accession No. 3-263

Edited MS no/yes

Manuscript Features

On the recto of the first folio is written in a later hand:

idam pustakam śrīupendrānandanāthasya

vāto marut vāta prāṇo ninaro khāyo javiḥ (?)

The hand changes several times.

The manuscript is slightly damaged, the edges are broken, but without any loss of akṣaras except for the last folio, and at places the writing is rubbed of.

On many pages short comments in the margins are found, on some longer ones which extend over several lines.

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ ||
śrīsaraḥśvatyai(!) namaḥ || || śrīguruḥś(!)caraṇāravṛndebhyo(!) namaḥ || ||
yubhaṃ(!)karaḥ(!)śrīgurubhyo namaḥ || ||
anādyaṃto parādhīnaḥ<ref name="ftn1">in the margin: vigato nāyako yaśyeti vā </ref> svādhīnabhuvanatrayaḥ ||
jayaty avirato vyāptaviśvaḥ kālo vināyakaḥ || 1 ||
bhagavan sarvataṃtrāṇi bhavatoktāni me purā ||
nittyānāṃ ṣoḍaśānāṃ ca navataṃtrāṇi kṛtsnaśaḥ || 2 || <ref name="ftn2">in the margin: śuṃdarihṛdayānittyāṣoḍaśa­karṇṇava­caṃdrajñāna­mātṛ+++++nataṃtra­vāmakeśvara­bahūrūpāṣṭaka­prastāra­ciṃtāmaṇimeruprastārākhyāni - there is no insertion mark in the text, but only a reference to the line number</ref>
teṣām anyonyasāpekṣyāt jāyate mativibhramaḥ ||
tasmāt tu nirapekṣaṃ me taṃtra(!) tāśāṃ vada prabho || 3 ||
śṛṇu kādimataṃ taṃtraṃ pūrṇṇam anyān apekṣayā ||
gopyaṃ sarvaprayatnena gopanaṃ taṃtravoditaṃ(!) || 4 ||
kathaṃ kādimataṃ nāmnā tan me brūhi maheśvara ||
kāli(!)kādi(!)ti śaktī staḥ purā tat tan matān mayā || 5 ||
prokte taṃtre kādikāli(!)matākhye tena nāmataḥ ||
śṛṇu tat sarvataṃtrāṇāṃ rājānaṃ sarvaśiddhidaṃ || 6 ||
kādisaṃjñā bhavadbhūpā(!) sā śaktiḥ sarvasiddhaye ||
taṃtraṃ maduktaṃ bhuvane navanāthair akalpayat<ref name="ftn3">in the margin: aviśtārayat </ref> || 7 ||
tayā tai(!) bhuvane taṃtraṃ kalpe kalpe vijṛṃbhate ||
avaśāṇeṣu kalpānāṃ sā taiḥ sārddhaṃ vrajec ca māṃ || 8 ||
ādye taṃtrāvatārādi dvitīye nāthamaṃḍalaṃ ||
nityoddhāraḥ tṛtiye(!) syāt lalitārccā tayor dvayoḥ || 9 [[
naimittikaṃ +thā kāmyam arccanaṃ ṣaṣṭhake bhavet ||
kāmeśvari(!) saptamake parato bhagamālinī || 10 || (fol. 1v1-11)

<references/>


«Sub-Colophons:»

iti ṣoḍaśanittyātaṃtre śrīkādimate prathamapaṭalaṃ ❁(fol. 4v11)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate dvitiyaṃ(!) paṭalaṃ (fol. 7v10)

iti ṣoḍaśanityātaṃtreṣu śrīkalādimate tṛtiyaḥ(!) paṭalaḥṃ(!) || ❁ || (fol. 10v4)

iti ṣoḍaśanittyātaṃtre lalitārccanaṃ nāma caturthapaṭalaḥ || || ❁ (fol. 19r3)

iti ṣoḍaśanittyātaṃtre kādimate naimittikārccanaṃ nāma paṃcamaḥ paṭalaḥ || || ❁ || (fol. 16v7)

iti ṣoḍaśanittyātaṃtreṣu kādimate ṣaṣṭaḥma(!) paṭalaḥ || || ❁|| (fol. 20v4)

iti ṣoḍaśanityātaṃtreṣu śrīkādimate navamaṃ paṭalam || || (fol. 33r11)

iti ṣoḍaśanityātaṃtreṣuśrīkalādimate daśamaṃ paṭalaṃḥ || || || ❁|| (fol. 37v10-11)


End

pūrvvoktadvādaśās tasya madhye kṛtvā yathāvidhi ||
yoniṃ tanmadhyato devīṃ lalitāṃ pṛṣṭhato gurūn || 91 ||
pārkhayor āyudhām(!) aṣṭau koṇeṣu paritaḥ kramāt ||
kāmekharyādikās tisras tadbarhi(!) dvādaśasv api || 92 ||
dvādaśan(!) yāyayet(!) tat tan nilā(!) vidyābhir eva vā ||
tan nāma vidyābhir vā tāḥ pūjayet sārghyakalpana⟪ṃ⟫m || 93 ||
saṃdhyātrayaṃ ṣaṣṭisaṃkhyaṃ japet taddi(!) vidyayā ||
nānyat kṛtyaṃ bhavet tasya nityanaimittikādike || 94 ||
tanmadhye navayoniṃ vā vidhāyātra svaśaktibhiḥ ||
pūjayet prāgvad ubhayaprakārād ekayogataḥ || 95 ||
yāvajjīvaṃ vidhis tv eṣa gaditaḥ siddhaye sadā ||
siddhānām api sarvveṣāṃ yenāsau svātmavān abhūt || 96 ||
samastam etat taṃtraṃ te kathitaṃ parameśvari ||
+++marśato bhāvas tv āvayor aikyam aśnute || 97 ||
tad dadyāt taṃtram etat tu nābhaktāya kadā cana ||
nāśiṣyāya na daṃbhāya na channātapa(!)śīline || 98 ||
yas taṃtram et(!) sakalaṃ nityāvidyās (tu) ṣoḍaśa ||
śaktyā saṃgṛhya vidhivad bhajate sa madaṃśakaḥ || 100 ||
śivatatvamayī vyāptir itī(!) samyak samiritāḥ(!) ||
asyā niḥphālanāc citte tattatvaṃ svātmasāt kṛtam || 101 || || (fol. 142r6-142v4)


Colophon

iti ṣoḍaśanittyātaṃtreṣu śrīkādimate svātmakathanaṃ nāma taṃtrarāje ṣaṭtriṃśaṃ paṭalam || 36 || ❁ sahasracatuṣṭayaṃ graṃthasaṃṣyā taṃtrarājanāmno yaṃ samāptam || || || śāke 1659 samayaḥ ṇām(?) mārga+ṣaśuklapakṣaḥ saptamitithau guruvāsare likhitaṃ śubhaṃ || ||

deveṃndro(!) daivajña bhrātaśyamaṃdabhāgī likhet tava ||
gurubhakto nṛpo bhīmo tasya rājñā likhet mama || ||
yādṛśaṃ pastakaṃ(!) ‥ṣṭā tā+++++ mayā |
yadi śuddhaṃm(!) aśuddhaṃ vā mama doṣo na diyate(!) || || || (fol. 142v4-142v9)

Microfilm Details

Reel No. A 198/6

Date of Filming 08-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 25-06-2008


<references/>