A 199-8 Manoramā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 199/8
Title: Ṣoḍaśanityātantra
Dimensions: 37 x 10.2 cm x 77 folios
Material: paper?
Condition: complete
Scripts: Transitional Gupta
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/175
Remarks: commentary on Ṣoḍaśanityātantra by Prapañcasārasiṃharājaprakāśa Subhagānandanātha; chapters 1-8

Reel No. A 199-8

Title Manoramā

Remarks commentary on Ṣoḍaśanityātantra, aka Tantrarājatantra, Kādimatatantra; chapters 1-8

Author Prapañcasārasiṃharājaprakāśa Subhagānandanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.0 x 10.5 cm

Binding Hole

Folios 77

Lines per Folio 7-8

Foliation figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-175

Manuscript Features

Written by several hands.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ ||

ādyaślokena prabaṃdhavākyārthagarbhavināyakastuti kriyate || tatra || anādyas tu kālasya vradhabha(!)rahitsvāt(!) ||

aparādhīnāḥ || itare preraṇāvidhuraḥ svādhīnabhuvanatrayaḥ | svāyattajñātṛjñānajñeyātmabhuvanatrayaḥ jayati viviśvot(!)kṛṣṭo bhavati | avirataḥ kālasya mānatvāt | vyāptaviśvaḥ | deśarūpādibhyām anavichinnatvāt(!) | kāla iti viśeṣasya tā(!) vināyakaḥ vighneśvaro vigatanāyaketi yā etad uktaṃ bhavati evam ukto kālarūpo vināyakaḥ | sarvotkarṣi bhavati ti(!) ca tathāvidho vigatanāyakaḥ kālo viśvotkalṣo(!) bhavatīti ca | tena kālarūpaparamārthāyāś ca lalitā nityā vā viśvamayatvaṃ sādhakāṃnāṃ(!) tādātmmaṃ(!) va(!) prabaṃdhavākyārthatvenātra sūcitam ity upadiśāṃti(!) pūjyapādāḥ ||

atha bhagavan nityādibhiḥ pravrajec ca mām ity ataiḥ(!) saptabhiḥ ślokaiḥs(!) tatrāvatārakraṃsam(!) upadiśati || tatra || sarvataṃtrāṇi nityāṣoḍaṣa(!)kā­rṇavānkta(!)­rudrayāma(lā)di­catu(!)ṣaṣṭimukhāni naṃtrāṇi(!) navaṃ taṃtrāṇi suṃdarīhṛdayānityāṣoḍaśakārṇavacaṃdrajñānamātṛkātaṃtrasaṃmohanaṃ(!)taṃtra vāmakeśvarabahurūpāṣṭakapastāraciṃtāmaṇimerupastārā(!)khyātināmāni anyonyasāpekṣyāt ||

taṃtrāṃntaro(!)ktārthaṃ pūjāṃtīkāreṇoktavān | vibhramo vyāmohaḥ | nāsāṃ(!) ṣoḍaśanīnāṃ(!) || aṃnyān(!) akṣayā(!) | itarataṃtroktārthaṃ pūjāṃgīkārakatvopadeśāt || gopanataṃtraṃ tatra coditem(!) iti | paṃcaviṃśatipaṭale | (fol. 1v1-2r2)

Sub-Colophons

iti ṣoḍśanityātatreṣu(!) kārimatā(!)khyasya paripūrṇṇasya taṃtrasya prapaṃcasāraliṃharājaprakāśābhidhānena subhagātaṃdanāthena viravitāyām(!) manoramākhyāyāṃ taṃtrāvatārādiprakāśanaparaṃ prathamaṃ paṭalaṃ paśipūrṇṇaṃ(!) parādṛṣṭāṃ || || cha || || (fol. 7v2-4)

iti ṣoḍaśanityātaṃtreṣu śrīkādimatākhyāsu paripūrṇṇasya tantrasya prapaṃcasārasiṃharājaprakāśābhidhānena subhagānandanāthe(!) viracitāyān(!) manoramākhyāyāṃ vyākhyāyāṃ navanāyave(?)bhavapūjāvidhānādiprakāśaṃna(!)paraṃ dvitīyaṃ paṭalaṃ paripūrṇṇaṃ parāmṛṣṭam || || (fol. 14v1-2)

pūrvāsmis(!) tṛtīyapaṭalaṃ ṣoḍaśanityāvidyādikam upadisyānantaraṃ saṃgi nityāyāḥ pradhānāyā lalitāyā nityanaimittikakāmyasamārādhanakramam upadiśati | (fol. 27r5-6)

iti ṣoḍaśanityātaṃtreṣu kādimatākhyaparipūrṇṇasya taṃtrasya prapaṃcasarasiṃharājaprakāśābhidhānena subhagānandanāthena viracitāyām manoramākhyāyāṃ vyākhyāyāṃ lalitānityānityasaṃparyākramaprakāśanaparaṃ caturthaṃ paṭalaṃ paripūrṇṇaparāmṛṣṭaṃ || ◌ || (fol. 38v4-5)

iti ṣoḍaśanityātaṃtreṣu śrikādimatākhyasya paripūrṇṇasya taṃtrasya prapaṃcasārasiṃharājaprakāśābhidhāne subhagānandanāthena viracitāyām manoramākhyāṃ(!) vyākhyāyāṃ lalitānityārccanakramādiprakāśanaparaṃ paṃcamaṃ paṭalaṃ paripūrṇṇṇaṃ || (fol. 50r7-50v2)

End

athānyam ityādibhi(!) asya sā ityantair ddaśabhi ślokair yonyarṇavākhyam akta[[bhaṃ]]guraṃ vanitā saṃvananaṃ yaṃtraṃ taddhānaṃ tat pūjākraman tat phalasvarūpaṃ copidiśati(!) | tatra maṃtrākṣarāṇi bhagamālinīvidyāyāḥ paṃcatriśad(!)adhikaśatākṣarāṇi navavarggasamanvitaakārādīni ṣoḍaśasvarākṣarāṇi dvividhā vibhajya alpāni kādikṣāntāni kṣarāṇi paṃcaśo vibhajyet(!) | evaṃ kṛte akta⟪te⟫caṭatapayaśa ityādayo varggā navanāthātmanā || || kalevaram śarīraṃ proktarūpā madanavahninā dahyamānām ityādinā anapagā | nanyagā(!) atra ebhir ddaśabhi ślokair aitad(!) ukta(!) bhavati | vṛttāntaḥ ṣaḍviviṃśā(!)ṃgulāmāne rekhātrayāṃ yoniṃ svābhimukhaṃ kṛtvā tasyā ekāṃ rekhāṃ dvādaśavibhāgīkṛtya teṣu cihnāny ekādaśakṛtvā | evam anasminn(!) api rekhādvaye kṛtvā cihnāni cihnācihnam iti krameṇa ekādaśasūtrāṇy āphalāyet | evaṃ kṛte catuścatvāriṃśadadhikaśataṃ astrāṇi saṃbhavaṃti | teṣu svavāmo(ddhaṃ)(!)⟪ṇi samālikhya madhye⟫ vādiprādakṣiṇyapraveśavātyā bhagamālinī vidyāyāḥ paṃcatriṃśadadhikaśatākṣarāṇi samālikhya madhya ca śiṣṭaṃ navake proktanavavarggopetan tathā navakapratyekaṃ navākṣarāṇi samālikhya sarvvatra catuścatrvāriṃśadadhikaśatakoṇeṣv api sādhyasādhakakarmmākhyāḥ proktakrameṇa prāgvat samālikhya tatra maddhye(!) devīm āvāhya proktakrameṇāvyātv abhyarccya proktakālāt proktaṃ phalam avāpnuyāt iti | (fol. 76v2-77r4)

Colophon

iti ṣoḍaśanityānātreṣu(!) pāṇimatākhyasya paripūrṇasya taṃtrasya prapaṃcasārasiṃharājaprakāśābhidhānena subhagānandanāthena viracitāyāṃ manoramākhyāyāṃ vyākhyāyāṃ bhagamālinī nityāvidyāvidhānaprakāśanaparaṃ aṣṭamapaṭalaṃ paripūrṇaṃ prārāmṛṣṭaṃ(!) || cha || cah || graṃthasaṃkhyā || || triṣaṣṭir‥ || (fol. 77r4-77r6)

Microfilm Details

Reel No. A 199/8

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 20-05-2008