A 20-10 Vṛttasāra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 20/10
Title: Vṛttasāra
Dimensions: 36.5 x 5 cm x 25 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 3/373
Remarks:


Reel No. A 20-10

Inventory No. 89361

Title Vṛttasāra

Author Ramāpati

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 36.5 x 5 cm

Binding Hole one in centre

Folios 25

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Scribe Vaṃśamaṇi

Place of Deposit NAK

Accession No. 3-373

Manuscript Features

Excerpts

Beginning

❖ oṃ namas tasyai ||

prastāravistāraṇakaitavena pratārayan yaḥ patagādhirājaṃ |

jagāma sundhuṃ jagadekabandhuḥ sa piṅgalo maṅgalam ātanotu ||

mithilājanamaṅgalaikahetoṣ padam ārādhya guror yyaśodharasya |

vitanoti ramāpatir nnibandhān anusandhāya ci〇rāya vṛttasāraṃ ||

dīrgho binduvisargabhāg iha guruḥ etc. (fol. 1v1–2)

End

parṇṇīvallisurabhisamayaḥ sarvvaśāstrārthadṛśvā

viśvārādhyaḥ śāśadharaśilāśītalaślāghyaśīlaḥ |

āśīt kāśīparivṛḍhaparaṣ pāñjikāprojabhūṣā-

bhūṣāratnaṃ kim api dharaṇeḥ śrīharīśābhidhānaḥ ||

etatsutena kavipaṇḍitaśeṣareṇa

bhūmītalaṃ ciram aśobhi yaśodhareṇa |

yasmin vibhūṣayati〇 pāñjikarājaśabdaṃ

śreyaḥ samunnatimatī kila tīrabhuktiḥ ||

etatsūnur upādhyāya(!) prasiddhaḥ śrīramāpatiḥ |

kṛtī samakṛtodāraṃ vṛttasāraṃ prayatnataḥ || (fol. 25r5–v3)

Colophon

iti maithilaśrīsadupādhyāyapadaprasiddhaśrīramāpativiracito vṛttasāraḥ samāptaḥ || śakabhūpatimate guṇite candrādhikapavanatithyaṅkaiḥ |

likhati sma nabhasi vṛttatrantam(!) 〇saṃpūrṇṇaśaśini vaṃśamaṇiḥ ||

śubham astu || śrīr astu || namas tasmai tasyai ca ||

santāpaṃ jagatām apākuru kuru drāg unmadānur diśaṣ

pṛthvīṃ pūraya vā payodharapayodhārā〇bhir ābhiḥ kṣaṇāt |

tāvat (kū)parataṣkṛto stu sukṛtaślāghyaṃ yaśo yādṛśaṃ

tṛṣyadvītakapetakānanapuṭīsekodyataiḥ śīkaraiḥ ||

jale sthale vā jaladasya vārāṃ dhārāḥ samībhūya samunmiṣanti |

muktāphalāni kva cid eva tasya bhūr vā punas tāḥ suvate yaśāṃsi ||

śrīvaṃśamaṇiśarmmaṇaṣ padye || (fol. 25v3–6)

Microfilm Details

Reel No. A 20/10

Date of Filming 31-08-70

Exposures 28

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 18-11-2004