A 20-13 Vṛttamahārṇava

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 20/13
Title: Vṛttamahārṇava
Dimensions: 38 x 5 cm x 12 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 5/7971
Remarks:


Reel No. A 20-13

Inventory No. 89335

Title Vṛttamahārṇava

Author Vaṃśamaṇi

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 38 x 5 cm

Binding Hole one in centre-left

Folios 12

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Place of Deposit NAK

Accession No. 5-7971

Manuscript Features

Excerpts

Beginning

❖ oṁ namas tasyai ||

āśeṣe mahikāmayūṣaśiraso devasya vimbodayād

bhūṣābhogiphaṇāmaṇau nijatanuṃ kṛṣṇācalaṅ kurvvatīṃ |

krūrakrodhakaṭhoratārakadarodañcadrulolādharaṃ

keyaṅ keyam iti bruvanty avatu vaḥ kalpākulakṣmābhṛtaḥ ||

avalokya nibandham andhakadviṣataḥ pādasaroruhaṃ praṇamya 〇 |

iha vṛttamahārṇṇavaṃ (va)raṃ tanute vaṃśamaṇir mmanīṣayā ||

tatrādau dīrghalaghuvibhāgaḥ ||

dīrghaḥ saṃyuktaparo binduyutaḥ pātitaḥ padānte vā |

varṇṇo goyugmakalo bhavati padyas tu lakṣa〇ṇāmātraḥ || (fol. 1v1–3)

End

uddāmavikā〇śā kalakalahāsā

vihitavilāsā da(sva)jabale bhayabhavacapale

catucārddhitasucaṇḍā mardditamuṇḍā

dhṛtayamadaṇḍā kopabhavadvikadambhatarā ||

karakalitakṛpāṇā sulalitabāṇā mṛgapatiyānā

vedavatī jagadekagatī racayatv abhidhānā

pura iva vāmā kṛtasaṅgrāmā

sapadi svadaṃ khaṇḍitavipadaṃ || (fol. 12v4–5)

Microfilm Details

Reel No. A 19/13

Date of Filming 31-08-70

Exposures 16

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 24-11-2004