A 20-15 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 20/15
Title: Śrutabodha
Dimensions: 32 x 4 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date:
Acc No.: NAK 1/1076
Remarks:


Reel No. A 20-15

Inventory No. 69076

Title Śrutabodha

Author attributed to Kālidāsa or Vararuci

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete; fols. 1–4 are preserved.

Size 32.0 x 4.0 cm

Binding Hole 1, rectangular, in the middle

Folios 4

Lines per Folio 5

Foliation figures in the middle of the left-hand margin after the word śrī on the verso

Place of Deposit NAK

Accession No. 1/1076

Manuscript Features

The fifth and presumably last folio of this MS with the definition of the Sragdharā metre is lost.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

chandasāṃ lakṣaṇaṃ yena śrutamātreṇa budhyate |

tad ahaṃ kathayiṣyāmi śrutabodham avistaram ||

saṃyuktādyaṃ dīrghaṃ

sānusvāraṃ visarggasaṃmiśraṃ |

(2) vijñeyam akṣaraṃ guru

pādāntasthaṃ vikalpena ||

yasyāḥ pāde pratha〇me

dvādaśa mātrās tathā tṛtīye pi |

aṣṭādaśa dvitīye

caturthake pañcada(3)śa sāryyā || (fol. 1v1–3)

End

catvāraḥ prāk sutanu guravo dvau daśau (!) cen

mugdhe varṇṇau tada〇nu kumudāmodini dvādaśāntyau |

tadvac cāntyau yugarasahayair yyatra kā(4)nte virāmo

mandākrāntāṃ pravarakavaya⟪ḥ⟫⁅s⁆ tanvi tāṃ saṅgirante ||

ādyāś caid (!) guravas trayaḥ priyatame ṣaṣṭhas tathā cāṣṭamas

tanv ekādaśatas tra(5)yas tadanu ced aṣṭādaśādyau tataḥ |

mārttaṇḍair mmunibhiś ca yatra viratiḥ pū⟪(vva)⟫rṇṇendubimbānane

tad vṛttaṃ pravadanti kāvyarasikāḥ śārdūlavikrīḍitaṃ || (fol. 4v3–5)

Microfilm Details

Reel No. A 20/15

Date of Filming 31-08-1970

Exposures 7

Used Copy Berlin

Type of Film negative

Catalogued by DD

Date 02-06-2004