A 205-9(2) (Mantroddhāradīkṣāvidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 205/9
Title: Nānādevatādhyānamantrasaṅgraha
Dimensions: 32 x 13 cm x 81 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mantra
Date:
Acc No.: NAK 5/2212
Remarks:

Reel No. A 205-9(2)

MTM Inventory No. 45650

Title [Mantroddhāradīkṣāvidhi]?

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 13.0 cm

Binding Hole

Folios 13

Lines per Folio 9

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Date of Copying SAM 1982

Place of Deposit NAK

Accession No. 5/2212

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

abhimatārthasiddhyarthaṃ pūjito yaḥ surair api ||
sarvavighnacchide tasmai gaṇādhipataye namaḥ ||

śāradātilakoktānāṃ maṃtrāṇāṃ siddhi(2)dāyināṃ ||
vidyānāṃ kāmadātrīṇām uddhāraḥ kriyate mayā || 1 ||

oṃ krauṃ || iti jyotirmaṃtraḥ || (fol. 1v1–2)

End

ato daśāṃśacintanasyāvaśyakatā ʼdhika(3)n tu na niṣiddham | nyūnaṃ na niṣiddham | ata eva devatā yāḥ smaraṇaṃ paṭādau kāryate | evaṃ puraścaraṇaṃ kṛtvā guruṃ devatābhinnaṃ vicintayan | śuśrūṣa(4)yā svavittādinā saṃpūjya praṇamya ca viprān bhojayitvā kalpoktā na kāmyā na prayogā na kuryād iti ||    || (fol. 13v2–4)

Colophon

iti śrīsamāpto yaṃ patalaḥ ||    ||    || (5) ||    ||
saṃvat 1982 śrāvaṇakṛṣṇanavamyāṃ tithau bhaumavāsare śubham ||    || (fol. 13r4–5)

Microfilm Details

Reel No. A 205/9b

Date of Filming 12-11-1971

Exposures 97

Used Copy Kathmandu

Type of Film positive

Remarks the text is on exps. 51t–63t

Catalogued by

Date 16-03-2007