A 209-26 Laghucikitsācintāmaṇi

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 209/26
Title: Laghucikitsācintāmaṇi
Dimensions: 21 x 9.5 cm x 120 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 209/26

Inventory No. 24767

Title Laghucikitsācintāmaṇi

Remarks

Author

Subject Āyurveda

Language Sanskrit

Text Features This text explains about diagnosis and treatments of various types of fever and also about medicines.

Manuscript Details

Script Devanāgari

Material Nepali paper

State complete and undamaged

Size 21.0 x 9.5 cm

Binding Hole

Folios 120

Lines per Folio 4

Foliation numerals are in right margins of verso side.

Place of Deposit NAK

Accession No. 2-250

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||
natvā śivaṃ bhavati nāsaṃ hetu rūpaṃ
saārasāgara satyuraṇāya nāvaṃ ||
nārāyaṇaṃ ca jagatāmadhipaguruśca
nirvighnarūpa mahāmuttamamāviakṣo ||
yaśati bhūri sūdhīṃ(!) yaḥ sakalārtha tatvaṃ
dipaṃ prakāśa jaḍatā timirālijālāḥ ||
śṛṇvantu te mama vaca śrutisārabhūtam
uccairabodha gadakaṇḍa rasāyanaśca ||
athāto vāta jvarādināṣṭatha(!) pṛthak vyākhyāsyāma || (fol.1v1–2r2-6)

End

siddhārthaṃ kavacālodgraṃ saiṃdhavaśca pralepanaṃ ||
tato gorocanāyuktaṃ maricaṃ mukhalepanaṃ
senakṛcchayā rakta caṃdanaṃ maṃjiṣṭā kuṣṭalodhra priyaṃgavaḥ
vaṭāṅkuśabhasuñca(!) vyaṃgaghrā mukhakāntikā
vyaṃgānāṃ lepanaṃ śreṣṭhaṃ rudhireṇa śaśasya ca
vyaṃge maṃjiṣṭayā kuryāllepanaṃ madhusaṃyutaṃ
utpalamutpala kuṣṭa priyaṃkaṃcadaramarjā idamuddharttanamāṣyaṃ(!) karoti śatapatra saṃkāsaṃ kevalān sarppiṣā cidvātīkṣṇān
śālmalīkaṃṭhakān(!) āliptaṃ dyahametena bhavet yadyopamaṃ sukhaṃ |
(fol.120r2–120v3)

Colophon

iti śrī raghu(!)cikitsā cintāmani(!) samāptaṃ śubham (fol. 120v3–4)

Microfilm Details

Reel No. A 209/26

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 02-09-2003