A 209-27 Rasaśodhana

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 209/27
Title: Rasaśodhana
Dimensions: 28 x 11.5 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/248
Remarks:


Reel No. A 209/27

Inventory No. 50638

Title Rasaśodhana

Remarks

Author Rasarājalakṣmīśvara

Subject Āyurveda

Language Sanskrit

Text Features about śodhana-māraṇādividhi.

Manuscript Details

Script Newari

Material paper

State complete

Size 28.0 x 11.5 cm

Binding Hole

Folios 24

Lines per Folio 10–11

Foliation none

Place of Deposit

Accession No. 1-248

Manuscript Features

Excerpts

Beginning

❖ oṃ śrī siddhyai namaḥ ||
atha rasarājalakṣmīśvaramate saṃkṣepataḥ sūtādi karmmocyate ||    ||
marddanamurcchanasvedano…dipātanādi….gretheṣu, sādhāraṇāni || atra viśeṣato rasasya sthirastva saṃpādanārthaṃ karmmocyate || marddanamurccha…nnamāpyate ||
…ṇa mānāya sṛkyaṃnu nibodhe vīryyavān bhavet || (fol. 1r1–3)

End

atha vakṣye rasendrasya samāṃsaṃ bhakṣaṇaṃ yathā ||
pūrvvoktaṃ rasabījaṃ tu sumukhe jā … ||
atra satvaprakāreṇa jārayettat krameṇa
pañcapañcāsaguṇitaṃ yadā grasati pāradaḥ |
tatastenaiva bījena sārayetsāraṇatrayaṃ ||
… kṛtvā mukhaṃ vadhvāthavandhayet ||
śabdabhedī bhavetsohī rasaḥ śaṅkara bhāṣitaṃ ||
evaṃ śataguṇaṃ kṛtvā dhūmasyarśādiu vedhayet || (X. 24a: 9–11)

Colophon

|| ❁ || e || iti śrī rasarājalakṣmīśvara viracite rasaśodhanādi cikitsā rasāyaṇaṃ saṃpūrṇnaṃ || ❁ ||

Microfilm Details

Reel No. A 209/27

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 21-01-2004