A 210-10 Yogaratnāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 210/10
Title: Yogaratnāvalī
Dimensions: 25.5 x 10.5 cm x 145 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1149
Remarks:


Reel No. A 210-10

Inventory No.: 83165

Reel No.: A 210/10

Title Yogaratnāvalī

Author paṇḍita śrīkaṇṭha śiva

Subject Āyurveda

Language Sanskrit

Text Features This text explains in 9 pariccheda, about viṣanigraha, graha-śākinīśānti, kāmyakarmamantrāṇi, vaidyaka, ratnaparīkṣā, kālajñāna,

Reference SSP, p.123b, no. 4559

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Folios 145

Lines per Folio 8-9

Foliation figures in the upper left-hand and lower right-hand margins of the verso side and marginal title is vai. Dāṃ and yo. Ratnā.

Scribe Kṛṣṇa nevāra

Date of Copying ŚS 1717

Place of Copying Baṃdipuragrāma

Place of Deposit NAK

Accession No. 1/1149

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

mūrtti (!) kāpi maheśvarasya mahatī yad gulphamūlād adhas

tuṃvītuṃgaphalāvalīva śatadhā brahmāṇḍakoṭiḥsthitā ||

yan mānaṃ na pitāmaho na ca harir brahmāṇḍamadhyasthito

jānātyanya sureṣu gaṇanā (!) sā saṃtataṃ vo vatāt (!) || 1 ||

kṣārāmbhodhinimaṃthanotthitaviṣajvālākulaṃ maṃdaraṃ

dṛṣṭvāmukta khaga surāsuragaṇā petur mahiṃ murchitā (!)

yenāhnāya vibodhitāḥ praśamitaṃ kaṃṭhe dhṛtaṃ tadviṣaṃ

sa vyālojjvalahārabhāsuravapuḥ śrīnīlakaṃṭho vatāt (!) || 2 ||

nityānaṇda vidhāyinam

anaṃtam ajarāmaraṃ jagatpūjyaṃ

maṇimaṃtrauṣadhitatvaṃ (!)

yena kṛtaṃ taṃ śivaṃ natvā || 3 ||

yogaratnāvalīnāma hṛdyā śrīkaṃṭhaśaṃbhunā |

kriyate sāramādāya pakṣīrājādi taṃtrataḥ || (fol.1v1–7)

End

kaṃkuṣṭamutpalaṃ kuṣṭaṃ viṣāṇaṃ vārijaṃ mataṃ ||

danujondrī surāproktā rasovelasu caṃdanaṃ ||

raktacaṃdanamākhyātaṃ kṛmī lākṣā janusvarajaṃ ||

kaṃgunī phalinīśyāmā kāṃgu jyotiṣmatī matā ||

devadāruḥ surojñeye suravṛkṣopi saḥ smṛtaḥ (!) ||

calakopiḥ lavaṃgaś ca dalaṃ paraṃ ca patrakaṃ (!) ||(fol.144v8:145r1)

Colophon

iti paramaśaivācārya śrīśrīkaṃṭhaśivapaṃḍitaviracitātāyāṃ yogaratnāvalyāṃ navamorasabaṃdhaḥ nādiḥ paricchedaḥ (!)|| || 9 || || || śrīśāke 1717 māse vaiśākha kṛṣṇapakṣe ekādaśyāṃ tithau budhavāsare karvudā nikaṭe vaṃdipuragrāme vasata || idaṃ yogaratnāvalī pustaka (!) likhitaṃ kṛṣṇanewāreṇa śubhaṃ (fol.145v1–4)

Microfilm Details

Reel No. A 210/10

Date of Filming 17-12-1971

Exposures 151

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 12-08-2003

Bibliography