A 210-23 Āyurvedamahodadhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 210/23
Title: Āyurvedamahodadhi
Dimensions: 25.5 x 11 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/1395
Remarks:


Reel No. A 210-23 Inventory No. 8854

Title Āyurvedamahodadhi

Author Suraṣeṇa

Subject Āyurveda

Language Sanskrit

Text Features This text explains about jalādhivāsanavidhi, kṣīraguṇa, takraguṇa, navanītaguṇa, tailavarga, ikṣuguṇa, madhuguṇa, madyaguṇa, kāṃjī, mutraguṇā, dhānyavarga. vastraguṇa, ariṣṭajñāna, viruddhāhāra, dūtajñāna, kālajñāna etc.

Manuscript Details

Script Devnagari

Material paper

State Complete

Size 25.5 x 11.0 cm

Folios 28

Lines per Folio 11

Foliation numerals and marginal title 'dravya' in upper left-hand and lower right-hand margins of verso,

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1395

Manuscript Features

viruddhāhāradoṣa, ariṣṭajñāna, dūtajñāna, kālajñāna etc. explained on fol.26-28 after colophon of āyurvedamahodadhi.

Excerpts

Beginning

❖ oṃ namaḥ śrīkāmarājāya || ||

natvā dhanvaṃtariṃ devaṃ gaṇādhyakṣaṃ divaukasām |

annapānavidhiṃ vakṣye samasta munisaṃmatam |

śreṣṭhā śālakyatantre kaphapavanaharā dīpanī pācanīyā |

śūlodāvarttagulmajvaragadagudvajān kuṣṭapāṇdupramehān ||

śvāsātisārakāsāśmarijaṭararujo nāśayatyāṃśurājan

seyaṃ pāyādapāpāt sakalasukhakarī sarvadā cārupathyā || 2 ||

saśvajjīvanavṛddhidā smṛtikarī niśśeṣajāḍyāpahā

rogaghnī ca rasāyanī hitakarī kṛchrāsmarīchedinī ||

śastā staṃbhanarecanāgnisadane jāḍyāpahā pācinī

sā tvāṃ pātu harītakī kṣititale hṛdyānavadyāniśan || 3 || (fol.1v1–5)

«Ending:»

atha vastraguṇāḥ ||

śvetaṃdukūlamamlāna mojo jīvanavarddhanam ||

kaphahṛtpittasamanaṃ śramatṛd dāhanāśanam || 75 || ||

maṃjiṣṭaṃ dāhakṛccoṣmaṃ kaphavātānulomanam ||

paṭṭasūtramayaṃ vastraṃ tridoṣaśamanaṃ matam ||

suśvetaṃdukūlam atrabalakṛt pittapraśāṃtipradaṃ

ojovīryavivarddhanaṃ ratikaraṃ marmātidāhachidaṃ(!) ||

tṛṣṇādāhavibhedanaṃ dhṛikaraṃ kāṃtipradaṃ śleṣmalaṃ

śuklaksaumatīva hṛdyamalaṃ(!) pittāmayadhvaṃsakam || 77 ||

paṭṭaṃ sūtramayaṃ tridoṣaśamanaṃ vātāmayadhvaṃsanaṃ

raktāsṛgvinihaṃti pittapavanaṃ vyāpādayet sarvadā ||

mehaṃ kṛcchamadāt papaṃca(!) jayaati vātānulomaṃtyadā

vastraśreṣṭamaṃ ca pathyakaraṇaṃ śrīrājayogyaṃ mahat || (!) (fol.26r2-6)

Colophon

ity āyurvedamahodadhau sukheṇa kṛte vastraguṇāḥ samāptoyaṃ granthaḥ || 578 || || śubham astu || || ○ || śubhaṃ (fol.26r6)

yaḥ svapne pretayuktaḥ pibati ca madirāṃ yaḥ kharoṣtrādirūḍhas

tailābhyakto yaḥ māśāmanucalati ca yo yotyamīpretabhāvam ||

yo luṃcet keśasaṃghān api ca na svamukhānyāśu khādayed dvijādraiḥ

śyāmair vibhrāṃtanetraḥ skhalitatamavacā khipram āpnotimṛtyum || 24 ||

uragaśatabhiṣārdrāsvātimūlatripūrvā

bharaṇiṣu kilavāre bhānubhaumārkajānām ||

pratipadi ca caturthī ṣāṣṭhikā dvādaśīṣu

druhiṇahariharokto rogiṇāṃ mṛtyukālaḥ || 25 || (fol.28v8-10)

Microfilm Details

Reel No. A 210/23

Date of Filming 17-12-1971

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by SG\MS

Date 04-07-2003

Bibliography