A 210-27 Nāḍīparīkṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 210/27
Title: Nāḍīparīkṣā
Dimensions: 19.5 x 10 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/76
Remarks:


Reel No. A 210-27 Inventory No. 45012

Title Nāḍīparīkṣā

Remarks

Author Rāmacandra somayājī

Palace Naimiṣāraṇya

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 19.5 x 10.0 cm

Folios 23

Lines per Folio 5

Foliation figures and marginal title: nāḍī and rāma in upper left and right-hand margin of the verso,

Scribe Gṛhapati jaisi

Date of Copying Saṃvat 1773 jeṣṭhamāse dinagatā 29 vāra 1 thithau 2 nakṣatra 20 sudī saptamyāṃ sanaiścare likhitaṃ

Place of Copying dharmmānadī taṭagrāme gorṣeśvarasthāne

King prithipati sāha (Pṛthvīvīravikrama śāha )(!)

Place of Deposit NAK

Accession No. 3/76

Manuscript Features

At the first exposure nāḍīparīkṣā and velāyata pugeko B. N.

ekonnatithiśatamite pāte(!) dai(!) vikramārkanṛpāt vihitaṃ prakara⟪‥‥⟫metat kavinā

rāmeṇa naimiṣāraṇye || (fol22v1-2)

saṃtāpanāthayogi(!)nā (fol.23r1)

At the ending of the text 1-7 folios are re- filmed and 2 folios are rough notes of authors.

Excerpts

Beginning

|| ○ | śrīdhanvantaraye (!) namaḥ ||

labdhvā pāktanadhvavarṇaracito (!) pāyānupāsya spurat jñāneḥ (!) ||

sadgurubhirgiro (!) nigaditā ʼkṛtvā ca bhūtiṃ mudgaḥ (!) ||

saṃmrājognivitaḥ sutaḥ sukṛtinaḥ śrīsūryādāsasya yo

rāmo naimiṣa māśritaḥ sakunute (!) nāḍyādi lakṣmoccayaṃ || 1 ||

yāṃvabhautikam (!) idaṃ nṛṇāṃ vapuḥ saptadhātumalasaṃgha -saṃgha -saṃdhitam (!) ||

vātapittakaphasāṃ-mya śarmabhṛn nādḍirajju paribaddhamedhate || 2 ||(fol.1v1:2r1)

«Ending:»

annaṃ mandaḥ pived uṣṇaṃ hiṃgu sauvacalānvitaṃ

vipamopi (!) samastena maṃdo dīpyeta pāvakaṃ(!) ||

dharmmā nadī taṭagrāme gorṣrśvarasthāne śrī śrī śrī mahārāja pṛthvīpati sāha caraṇatalaliṣitaṃ pustakaṃ gṛhapati jaisi śubham astu || || rāma rāma rāma ||

(fol.23r4-23v1-2)

Colophon

iti samrāḍagnicit sūryadāsātmaja rāmacaṃdra somayāji kṛtaṃ sāḍyādi (!) parīkṣyāprakaraṇaṃ samāptaṃ || samvat 1773 varṣe jeṣṭamāse (!) dinagatā 29 vāre 1 tithau 2 nakṣatre 2 sudī saptamyāṃ sanaiścarai (!) liṣitaṃ sāḍyādi (!) parīkṣāprakaraṇaṃ samāptaṃ ||

yādṛsī pustakaṃ dṛṣṭvā tādrisi pustakaṃ mayā

yadi suddham asuddhaṃ vā mama doṣo nadīyateḥ (!) ||

|| śrīsarasvatyai namaḥ || || śubha || || || || || || || || || ( fol.23r2-4)

Microfilm Details

Reel No. A 210/27

Date of Filming 17-12-1971

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 30-07-2003

Bibliography