A 210-2 Cikitsāmṛta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 210/2
Title: Cikitsāmṛta
Dimensions: 23.5 x 11 cm x 133 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 3/76
Remarks:


Reel No. A 210-2 Inventory No. 15257

Title Cikitsāmṛta

Remarks

Author Milhaṇa

Subject Āyurveda

Language Sanskrit

Text Features composed in VS 1280

This text explains about all about herbal treatments.

Manuscript Details

Script Devnagari

Material Indian paper

State complete

Size 23.5 x 11.0 cm

Folios 134

Lines per Folio 7

Foliation figures and marginal title cikitsāmṛ. in the upper left and lower right-hand margin of the verso,

Scribe milhaṇa

Place of Copying ḍhillikānagara

Place of Deposit NAK

Accession No. 3/76

Manuscript Features

On 1r;

|| śrī sarvvavidyānidhāna kavīndrācāryyasarasvatīnāṃ madanapāla[[nighaṃṭu]]pustakam ||

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

bījaṃ śrutīnāṃ sudhanaṃ munīnāṃ

jīvaṃ jaḍānāṃ mahadādikānām |

āgneyamastram bhavapātakānāṃ

kiṃcin-m ahaṃ śyāmalam āśrayāmi || 1 ||

labdhākapolamadhuvāri madhuvratālī

kuṃbhasthalīmadavibhūṣaṇa lohitāṃgī |

mānikya(!) maulimivarājani yasya maulau

vighnaṃ śatāṃ haratu vighnapatiḥ sadā vaḥ || 2 ||

dhvāṃta san-n ativiśālapayodhimadhyān niḥkāśa

yasya śaraṇaṃ bhuvanaṃ nijamajjat |

datvā jagattrayahitaṃ sukarāvalaṃvaṃ

vāñchāṃ sa vo dinakaraḥ saphalāṃ karotu || 3 ||

mithyāśanādi kṛtadoṣa vayādikopa

nadyaṃbuvarddhita upadruvanakrabhīme |

rogāṃbudhau bhavajanasya nimajjato yaḥ

yo teja yacchatu śubhāni sa kāśirājaḥ(!) || 4 || (fol.1v1–5)

«Ending:»

śrīsūrasenadeśe

tribhuvanapālena bhūmipālena |

tribhuvana giriritidurgaḥ

pūrvaṃ durgādhipaḥ sṛṣṭaḥ |

tatra ca jāyasa saṃjño

vaṃśo bhūpāla vaśajobhūt |

tatra kuloddharanāmā

vaidyācāryojani prājñaḥ |

taddehajo guṇāḍhyo

milhaṇanāmākhilāmaya jñāne |

bheṣaja vidhau ca

buddhir yasyāścaryapradā loke |

tena kṛtaṃ varaśāstraṃ

hitaya lokasya ḍhillikānagare

dvādaśaśatepyaśītyā

sahite vikramanṛpasyābde |

garjanakagauḍagurjara-

paryaṃtāṃ medinīṃ mahīnāthe (!) |

śasity uccair java[[ne]]

(śe)haṃvīre samasudīnākhye ||

yo deveśvaratanayo

gaṃgādharasaṃjñako dvijaḥ |

yonyaḥ pavitra sa

dvijaputro graha vā ravikīrtiḥ |

sadvaidya padmaputro

lohaṭa sañaś ca buddhiman aparaḥ |

eṣāṃ prapāṭhanāya

pravistṛtaṃ dharmahetoś ca |

ye vāṃchaṃti ca puṇyaṃ

nṛpapurataś ca prabhāvam api bhiṣajaḥ |

prapaṭhaṃ tu tepi muktvā

nityaṃ mātsaryam ugraṃ ca ||

doṣāś ca cihnānyapi bheṣajāni

svabhāvasiddhāni ca tavavidbhiḥ |

dṛṣṭānyanādi prathitāni

tasmāt kāvyāparatvaṃ munivākyatotra (!) |

yomālaveśārjuna dharmaṇo (!)

guruḥ kaviśvaraḥ śrīmad anābhidhānaḥ |

samāhitaṃ tena mahātmanā

paraṃ yaśorthinā śāstranidaṃ bhiṣakpriyaṃ |

agrota (!) vayośodayamādhavasya

susnehasāhājyavanāt pavitraṃ |

vikāsitaṃ cātmayaśaḥ pradīpavat

suśāstrametat kavimilhaṇena |

śāstresmin graṃthasaṃjñāyām sahasrāṇāṃ catuṣṭayaṃ |

drātriśa (!)dakṣaraiḥ ślokair vidyate gaṇite sati || 4000 ||

idaṃ cikitsāmṛtanāmadheyaṃ

suśāstrasāraṃ bhiṣajāṃ hitāya |

kṛtaṃ yataḥ …… milhaṇena

paropakārāya satām vibhūtiḥ ||

vigalita sakalakalaṃkāḥ

nirmalahṛdayā sadaiva yā vasati |

jinamukha ‥ … vimale

sā jayati sarasvatī suciraṃ ||

tailānala caurebhyo (!)

sadveṣṭanatoyamūṣkebhy astu

yatnena rakṣaṇīyaṃ

duḥkhena bali .. yasmātt || saṃvat– (fol.133v1:134v2)

Colophon

śrīsarvavidyānidhāna kavīndrācārya sa………. ci[[ki]]tsāmṛtapustakam || rāmāya namaḥ || || (cikīrśīte) (!) karmaṇicakrapāṇe ‥‥‥ tāneva sāhāya sampat || pāṃcālajāyā paṭalaṃvittāne (!) madhye samaṃ yaṃ na tu nīnavedmā (!) || || | (fol.134v3–5)

Microfilm Details

Reel No. A 210/2

Date of Filming 17-12-1971

Exposures 136

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 21-07-2003

Bibliography