A 211-19 Kākacaṇḍeśvarīmata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 211/19
Title: Kākacaṇḍeśvarīmata
Dimensions: 31.5 x 12.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3969
Remarks:


Reel No. A 211-19 Inventory No. 27859

Title Kākacaṇḍeśvarīmata

Remarks

Subject Āyurveda

Language Sanskrit

Text Features This text explains about various herbal medicines and its use.

Manuscript Details

Script Devnagari

Material paper

State complete

Size 31.5 x 12.5 cm

Folios 32

Lines per Folio 6-9

Foliation figures and marginal Title: kā. caṃ and rāma in upper left-hand and lower right-hand margins of verso,

Place of Deposit NAK

Accession No. 5/3969

Manuscript Features

on the exp. 1

kākacaṇḍṣeśvarīmatam

vaidyakatantram

and a stamp of Nepal Rāṣtriya Pustakālaya.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

bhṛgvādi devadeveśam ahaṃ pṛcchāmi śaṅkaram ||

skandādyāś ca mahāmāyā bhṛṃgā(!) caiva vināyakaiḥ ||

śrīvakratuṃḍāya namaḥ ||

kailāsaśikharāsīna umāsārddhaṃ jagad guruḥ ||

yoginyaṣṭaka tantre ca guhyād guhyataraṃ param ||

sarvajñānaprakāśāya sarvājñā sarvakṛcchayaḥ ||

etaiḥ kāryaṃ kathaṃ deva tvayā sarvaṃ mamopari ||

śṛīiśvara (!) uvāca || (fol.1v1-3)

«Ending:»

iti sarvāṅgasundararasaḥ ||

kṛṣṇasāramṛgaśṛṅgakaṃ yathā sūkṣma cūrṇakṛta haṇḍikāsthitam |

bhāvayet snuhila mocikārase uddhṛtaṃ samṛduvahni dāhitam ||

caṇḍēśarākhyaṃ pravadanti saṃtaḥ ||

datvā jalenaiva savyoṣakaraṃ prabhātakāle (!)

hyaruṇodaye vā bhūtaṃ jvaraṃ śāntim upaiti coktaḥ ||

kuṣṭaṃ gandhaka viṣado triphalā pāradaḥ samaḥ ||

bhṛgvāṃvu mardditā hyete mudgamāṣa vaṭīkṛtāḥ ||

jvaraṃ hantyaṣṭayabhiryāme hy aṣṭapraharakāṇi vā ||(!) (fol. 32r2-5)

Colophon

iti śrīkākacaṇdeśvarīmataṃ samāptam || śubhamastu sadā (fol.32v5-6)

Microfilm Details

Reel No. A 211/19

Date of Filming 19-12-1971

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 15-07-2003

Bibliography