A 211-7 Nāḍīparīkṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 211/7
Title: Nāḍīparīkṣā
Dimensions: 23 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3037
Remarks:


Reel No. A 211-7

Inventory No.: 45018

Title Nāḍīparīkṣā

Remarks Mārtaṇḍa bhāṣita

Subject Āyurveda

Language Sanskrit

Text Features This text explains about how symptom (age-wise) of various illnesses occurs on nerves.

Manuscript Details

Script Devnagari

Material Indian paper

State complete

Size 23.0 x 9.5 cm

Folios 3

Lines per Folio 6

Foliation figures in the right-hand margin of the verso,

Date of Copying ŚS 1790

Place of Deposit NAK

Accession No. 5/3037

Manuscript Features

exp.1 a stamp of Nepal rāstriya pustakālaya

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

atha nāḍīparikṣā (!)

sadya snātasya bhuktasya tathā snehāvagāhinaḥ

kṣutṛṣārtasya suptasya samyak nāḍī nabudhyate 1

aṃguṣṭa(!)mūlabhāge yā dhamanī jīvasākṣiṇī

tac-ceṣṭayā sukhaṃ dukhaṃ (!) jñeyaṃ kāyasya paṃḍitaiḥ 2

strīṇāṃ bhiṣag vāmā(!)haste pāde vāme tvayatnataḥ

śāstreṇa saṃpradānena tathā svānubhavena vai 3

parīkṣedratnavac-cāsā vabhyāsād eva jāyate

agre vātavahānāḍī madhye vāhatipittalā 4

ante śleṣmavikāreṇa nāḍI jñeyā sadā budhaiḥ (fol.1v1:2v1)

«Ending:»

kāmakrodhād vegavahā kṣīṇaciṃtāmayaplutā

maṃdāgneḥ kṣīṇadhātoś ca nāḍīmaṃdatarā bhavet

asṛkpūrṇā bhavet kośnā(!) gurvī sāmā garīyasī

labdhvī vahati dīptāgnes tathā vegavatī mahā

capalā kṣudhitasyasyāpi tṛptasya vahati sthirā

śīghranāḍīmalāpyate (!) dinārdheḥgni (!) samojvaraḥ

dinaikaṃ jīvitaṃ tasya dvitīye mṛyate bhṛśaṃ ( fol.3v1-6)

Colophon

iti nāḍīparīkṣā samāptā śubhaṃ bhavatu savat 1790 ( fol.4v6-7)

Microfilm Details

Reel No. A 211/7

Date of Filming 19-12-1971

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by SG\MS

Date 30-07-2003

Bibliography