A 211-9 Jvaranirṇayavivaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 211/9
Title: Jvaranirṇayavivaraṇa
Dimensions: 23 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/6943
Remarks:


Reel No. A 211-9

Inventory No.: 24487

Reel No. A 211/9

Title Jvaranirṇayavivaraṇa[ṭīkā]

Remarks

Author Nārāyaṇa śarmā

Subject Āyurveda

Language Sanskrit

Text Features This text explains about different causes of fever, like disorder of three humours of human body, and its treatment.

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.0 x 10.0 cm

Folios 30

Lines per Folio 9

Foliation numerals in the upper left-hand and lower right-hand margins of verso, beneath the Title: Jvarani. ṭi,

Scribe Mādhava

Date of Copying vasvagniṣaṭ caṃdramite ca ca śāke

kujesite śrāvaṇike daśamyāṃ |

[ŚS] saṃ1638 śrāvaṇa kṛṣṇa 10 maṃgalavāra

Place of Deposit NAK

Accession No. 5/6943

Manuscript Features

exp.1 a stamp of Nepal rāstriya pustakālata

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurave nārāyaṇāya namaḥ || ||

ādhāya rādhādhavapādapadme manomanojñe satataṃm(!) svakīyam ||

+++ nārāyaṇa vaidyaśarmā ṭīkāṃ svakīya jvaranirṇayasya || 1 ||

nirbighna parisamāptaye samuciteṣṭa devatāṃ granthakṛn-namaskaroti ||

vadeti + nuyogaḥ praśnaṃ bhiṣabhiṣajaṃ vaidyakapaṭena niḥśaṃkaṃ gopī krīḍā

saṃbhavāt ||

atha ca sarvāvatārabharaṇād dhanvaṃtari rūpaṃ || 1 ||

vināyakam iti ||

saṃdihānāḥ saṃśayaṃ prāpnuvānāḥ prakṛtajvaranirṇaya siddhyarthaṃ prathamam upoddhāta prakaraṇam āha || nidānam iti ||(fol.1v1-5)

«Ending:»

|| durgā hi jvarabheda nakranikarair bhīme gabhīre paraṃ

saṃdehāṃbunidhau nimajjadagadaṃkāra vrajaṃ vyākulam ||

itthaṃ tārayituṃ vivekakalaśair nārāyaṇa svachadhīr(!)

ātṃiya jvaranirṇayaṃ vivṛtavān evaṃ vibhāvyāsakṛt || 1 || ❁ || ( fol.30v1-3 )

Colophon

iti śrīmad vaidyakulatilakāyamāna śrīkṛṣṇapaṃḍitātmaja bhiṣaṅnārāyaṇa paṃḍita praṇītaṃ jvaranirṇaya vivaraṇaṃ samāptim agamat || || ❁ || || śrīr astu śubhaṃ bhūyat(!) || graṃthasaṃkhyā || 770 ||

śrāvaṇasya sitepakṣe daśamyāṃ kujavāsare

alekhi mādhavenedaṃ jvaranirṇaya ṭippaṇaṃ || 1 ||

vasvagniṣaṭ caṃdramite ca caṇake kuje ʼsite śrāvaṇike daśamyāṃ |

vyalīlikhan mādhava saṃjñako bhiṣak svapūrvaṭīkāṃ jvaranirṇayasya || 1 ||

śaṃbhuṃ suśruta carakau guruṃ ca nāgeśayā namya ||

nāyāyaṇo vivṛṇute vātaghnatvādi nirṇayaṃ svakṛtaṃ || 1 ||

bhiṣajāṃ paritoṣāya vātaghnatvādi nirṇayaḥ ||

nārāyaṇena racito nāgeśasya prasādataḥ iti ||1744

Microfilm Details

Reel No. A 211/9

Date of Filming 19-12-1971

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 23-07-2003

Bibliography