A 212-11 Arkaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 212/11
Title: Arkaprakāśa
Dimensions: 25 x 12 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/2197
Remarks:


Reel No. A 212-11 Inventory No. 4053

Title Arkaprakāśa

Author Laṃkānātha (Rāvaṇa)

Subject Āyurveda

Language Sanskrit

Text Features In this text, Auther Laṃkānātha Rāvaṇa explains about medicines as dialogue between laṃkāpati-Rāvaṇa and his wife Mandodari.

Manuscript Details

Script Devnagari

Material paper

State complete

Size 25.0 x 12.0 cm

Folios 62

Lines per Folio 9

Foliation figures in the margins of the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 4/2197

Manuscript Features

Marginal Title arkaºº / aºº praºº and rama in the left and right both margins of the verso

twice filmed fol. 30,31

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

auṣadhipati netrāya padminīpati mūrttaye ||

kālakālāya nīlāya pārvatīpataye namaḥ || 1 ||

garbhabhāra pariklinnā kanyā mandodarī śubhā ||

rāvaṇaṃ paripapraccha pūjānte tuṣṭamānasam || 2 ||

mandodaryuvāca ||

svāmin daityasurārādhya caturvedaviśārada ||

sadāśivāt prāptukāma bhuvanatrayapālaka || 3 || (fol.1v1–4)

End

tato ʼmlavarge daśadhā kṣāravarge tridhā punaḥ ||

kumārikā drave bhasma jale caivaṃ viśodhayet || 96 ||

evaṃ śuddhas tva jepālo vāṃti dāhavivarjitaṃ ||

mandodarī tavākhyātaṃ yanmayā śivataḥ śrutam || 97 ||

etad jñātvā tu gaṃbhīryaṃ (!) tvaritaṃ yatnam ācaraḥ (!) ||

evam uktā tyu bhaiṣajya rahasyaṃ sa daśānana || 98 ||

sāyaṃ saṃdhyāvidhiṃ kartu (!) utthito maṃdiraṃ yayau || 100 || (fol.61v9–62r4)

Colophon

iti laṃkānātha rāvaṇakṛtorkaprakāśe dhātuśuddhiśatakaṃ daśamaṃ samāptam || 10 || śubham bhūyāt || (fol. 62r4–5)

Microfilm Details

Reel No. A 212/11

Date of Filming 20-12(19)71

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by SG\MS

Date 26-06-2003

Bibliography