A 212-12 Garuḍasaṃhitāsārasaṃgraha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 212/12
Title: Garuḍasaṃhitāsārasaṃgraha
Dimensions: 30.5 x 12.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3099
Remarks:


Reel No. A 212-12 Inventory No. 22421

Title Gāruḍasaṃhitāsārasaṃgraha

Remarks

Subject Āyurveda/Śaiva Tantra/Gāruḍa Tantra

Language Prakrit with Sanskrit chāyā and commentary

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.5 x 12.5 cm

Folios 25

Lines per Folio 11

Foliation figures in both margins of the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/3099

Used for Edition yes, partial

Remarks See "Śaṅkuka's Saṃhitāsāra: Edition and Translation of Verses 1–5, 75–85, and 129–154 with an Anonymous Commentary" available online at SavifaDok. (MS)

Manuscript Features

Marginal Title garuºº and rāma in the left and right both margins of the verso

Stamp Nepal National Library

Excerpts

Beginning

oṃ namo garuḍāya || ||

pāyakpīyūṣasārāharaṇam arabhasau jṛṃbhitātmāvaruddhaṃ

brahmāṇḍaṃ bhindikāmaṃ smara yadi vapurā svāṇḍa saṃpiṇḍitastvam ||

trailokyākāṇḍakalpakṣayabhayam idaṃ muñcavraṣmet prathelya

prasthākhyānāt svarūpaṃ punar upagamitaṃ śārṅgiṇā cogarutmā ||

gāthābhir mṛdubuddhi bhedanatayā yat saṃhitāsāra ityanvarthakakramakari(!) garuḍam iha śrīśaṃkukenādarāt

tad vyayaktiṃ samasaṃskṛtir nara mayām pathantu(!) kaścit ||

vyācakṣe kṣamatāṃ vicakṣaṇajanaḥ kleśā kṣamaḥ śikṣatā ||

yad anyair vyākhyātaṃ tad asad upapatyādi virahān maduktaṃ tad yogāt sahiti na sato vaktum ucitaḥ ||

tathya tadvedā ‥‥suvimalinitaṃ bhyatinatathā visaṃvāde vrīḍāṃ sṛjati tu jadi(!)rapya sajarā || (fol.1v1­–4)

«Sub-colophon:»

idānīṃ vyākhyātasyā svādhyātme viṣayā dvitīyā vyākhyā | ṇavarindetyādi… (fol 25v6–7)

End

he sakhe śaśadharasya haṃsasyāyaṃ svabhāvaḥ padasāvāt pelita pavano vipūtrayakṣānilo viṣena krīḍati || viṣeṇa ceti śliṣṭoktiḥ ||

viṣa viṣayaṃ krīḍanaṃ stobhādi jananam | tathā nādetyādi | nādo dhvani viśeṣaḥ | sa eva niraṃjanaṃ nirvyājaṃ sucaritaṃ sādhuceṣṭitaṃ yasya sa tādṛśa reḥ sa tu punar viṣaṃ nāsayati nādamātreṇa | tad abhāvaṃ nayatītyarthaḥ |

tasya haṃsasya iva viṣeti krīḍana vidhvaṃsanādau tubhyaṃ svātaṃtryam iti prabhāvātiśaya pratipādanārthāḥ śliṣṭoktir eveti || 203 || (fol.25v4–6)

Microfilm Details

Reel No. A 212/12

Date of Filming 20-12-(19)71

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG\MS

Date 16-07-2003

Bibliography