A 212-15 Upavanavinoda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 212/15
Title: Upavanavinoda
Dimensions: 24 x 11.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/2375
Remarks:


Reel No. A 212-15 Inventory No. 80137

Title Upavanavinoda

Subject Āyurveda

Language Sanskrit, Nepali

Text Features botanical

Manuscript Details

Script Devnagari

Material paper

State complete

Size 24.0 x 11.5 cm

Folios 34

Lines per Folio 9-12

Foliation figures in both margins of the verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 4/2375

Used for edition yes

Manuscript Features

Marginal Title uºº vaºº and rama in the left and right both margins of the verso

Excerpts

Beginning

śrīmaanmagalamūrti (!) gaṇapataye namaḥ

śrī viṣṇukā putra hunāle kevala mūrtibhayākā

anaṃganāmā devatā jochan so śarīra nabhayākā chan taipani devatā daitya manuṣyaprabhṛti saṃpūrṇa saṃsārako utpatti, sthiti, pralaya gari āphnā vaśa garī rāṣchan pheri āphu bahutai jayale yukta bhai savai bhaṃdā thūlā kahalāuṃchan 1 ava uprāṃta bagaicāko praśaṃsā kahiṃcha (fol. 1v1–4)

puṣpadhanvā vijayate naṅgenāpuakhilaṃ jagat

vaśīkṛtaṃ yena haṭhāt sa surāsura mānuṣam 1

pumsāṃ sarva sukhaika sādhanaphalāḥ saundaryya garbhodhara

krīḍālolavilāsinī janamanaḥ sphītapramodāvahāḥ

guṃjad bhṛṃga vinidra paṃkajabharas phārollasad dīrghikā

yuktāḥ saṃti gṛheṣu yasya vipulārāmāḥ sa pṛthvīpatiḥ 2 (fol. 1v5–7)

«Ending:»

gokolāsthikarīṣaistu dagdhe gartte viśodhite

uktaṃ ca bālukā pūrṇe mūlakaṃ garttavad bhavet 36

Iṣṭakacite samamtād puruṣanikhāte ʼvaṭe tarur jātaḥ

vāmana eva hi dhatte phala kusumaṃ sarva kāma phalaṃ 37

iti vicitrīkaraṇam (fol. 33r4–6)

Colophon

ittyupavanavinode tarumahimā śubhāśubha phala bhūnirūpaṇḥ ukti dhiḥ(!) vṛkṣāropaṇa niṣecana rakṣā upavana kri kūpajala cikitsā poṣaṇa (krarāpa) jalatarucikitsā citrikaraṇaṃ samāptam iti ❁ ❁ (fol. 33r6–33v5)

yas prakārala bagaicāmā rukhaharukā citra vicitra phulaphala sapranyā upāya kahiyoḥ yas upavanavinodanāmā śārṅadharagratha(!)mā jhikyākā bagaiṃcā banyāunyā khaṃḍa ekamā eti thāka bhayā śubhma ❁ (fol. 34r9–11)

Microfilm Details

Reel No. A 212/15

Date of Filming 20-12-(19)71

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by SG\MS

Date 08-07-2003

Bibliography