A 213-14 Ajīrṇamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 213/14
Title: Ajīrṇamañjarī
Dimensions: 31.5 x 12.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3101
Remarks:


Reel No. A 213-14 Inventory No. 1856

Title Ajīrṇamañjarī

Remarks =(*Amṛtamañjarī)

Author Kāśirāja

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State complete

Size 13.0 x 32.0 cm

Folios 3

Lines per Folio 9

Foliation figures on upper left and lower right-hand margin of the verso; Marginal Title: A. Ma.

Place of Deposit NAK

Accession No. 5/3101

Manuscript Features

Excerpts

Beginning

śrīrāmāya namaḥ || ||

yo rāvaṇaṃ raṇamukhe bhuvanaikabhāraṃ

hatvā cakāra jagataḥ paramopakāram ||

yaṃ vrahmacāridadhire parato pipāraṃ

tan naumi maithilasutā hṛdayaika hāraṃ || 1 ||

nārikeraphaleṣu taṇḍulamathakṣīraṃ rasālehitaṃ

jaṃvīrottharasoghṛte samucitaḥ sarpis tu mocāphale ||

godhūmeṣu ca karkaṭīhitatamā māṃsātpaye kāñjikaṃ

nāraṇge guḍabhakṣaṇañ ca kathitaṃ piṇḍāluke kodravam || 2 ||(fol.1v:1-3)

End

ekaśāyī dvibhojī ca ṣaṇmūtrī tripurīṣakṛt ||

ṛtusaṃgamakārīṇyo vyādhibhir nābhibhūyate || 39 ||

atrādy apady advayatas tu sarvāṇy arvāñci padyāty anavadyavidyaḥ ||

śrīkāśirājasmṛtaye śiśrūnām ārṣair vacobhir vicitair atānīt || 40 ||

tat tan mahājīrṇavināśane trījīyāccirāyāmṛtamañjarīyam ||

sa ṣaṭpadānandamayīm asanto ghuṇādravai nāmavadhārayantu(!) || 41 || (fol. 3r4-6)

Colophon

iti śrīkāśirājaviracitā ʼmṛtamañjarī || (fol. 3r6)

Microfilm Details

Reel No. A 213/14

Date of Filming 20-12-1971

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-06-2003

Bibliography