A 213-15 Anupānamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 213/15
Title: Anupānamañjarī
Dimensions: 23 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3108
Remarks:


Reel No. A 213-15 Inventory No. 3200

Title Anupānamañjarī

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material indian paper

State complete

Size 10.5 x 23.0 cm

Folios 8

Lines per Folio 8-9

Foliation figures on upper left-hand margins of the verso, Marginal Title: A. Maṃ.

Place of Deposit NAK

Accession No. 5/3108

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yasya jñānamayīmūrtī saccidānaṃdakāriṇi ||

tatpādapaṃkajaṃ vaṃde graṃthasaṃpūrṇahetave || 1 ||

dhātus tathopadhātuś ca viṣaṃ sthāvarajaṃgamaṃ ||

tasya vikāraśāṃtyarthaṃ vakṣye rūpānamañjarī(!) || 2 ||

apakvapakvadhātūnāṃ viṣadaṃṣṭreṇa bhakṣaṇāt

tathopadhātūnāṃ tadvat vikāraśāṃti kathyate(!) || 3 || (fol.1r1-4)

End

tailaṃ cāmlaṃ tathānidrāṃ viṣapīḍita varjayet ||

taṃḍulaṃ ghṛtadugdhaṃ ca pathyaṃ sraṣṭaṃ(!) viṣāture || 96 ||

dhātus tathopadhātuś ca viṣaṃ sthāvarajaṃgamaṃ ||

sareveṣāṃ vamanaṃ sraṣṭaṃ(!) virecanaṃ tathā punaḥ(!) || 97 ||

jñātājñātavikāreṇa sadā sevyaṃ ca bheṣajaṃ || 97 ||(!) (fol.8v3-6)

Colophon

ity ānupānaṃañjaryā jaṃgamaviṣaśāṃtiprakaraṇaṃ nāma ca[tu]rthaḥ samuddeśa || śrīrāmakṛṣṇāya namaḥ ||(fol.8v8-9)

Microfilm Details

Reel No. A 213/15

Date of Filming 20-12-1971

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-06-2003

Bibliography