A 213-21 Gorakṣasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 213/21
Title: Gorakṣasaṃhitā
Dimensions: 22 x 12.5 cm x 118 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 5/3978
Remarks: subject uncertain;


Reel No. A 213-21 Inventory No. 39568

Title Gorakṣasaṃhitā

Remarks

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devnagari

Material Indian paper

State incomplete, marginal damage

Size 22.0 x 12.5 cm

Folios 118

Lines per Folio 9

Place of Deposit NAK

Accession No. 5/3978

Manuscript Features

First two and the last exposures are dark and after the colophon we find some śloks different from the text.

Excerpts

Beginning

śaktir uvāca |

yady eatat sarvajaḥ ṣyāpta (!) sivavat (!) siddhidāyakaḥ ||

rujājarāpahaḥ ṣyātto mṛtyudāridranāsanaḥ (!)

ṣecaratvānim ādyāni prayacchati yadā hi saḥ

ttadāvadusva me guhyaṃ baṃdhanaṃ sarvajasya tu |

rase rasāyane caiva hematārakaro yathā |

kriyayā jāyate sūtas tad guhyaṃ vada me prabho ||

śrīkaṃṭha uvāca

śṛṇu śakte yathā saṃsthaṃ sūttakasya nivaṃdhanaṃ |

guhyād guhyataraṃ hy etat sarvakāmodayaṃ śubhaṃ |

sarvasiddhi pradātāraṃ mahabūtyā sudīpakaṃ |

tatrādau tu rasaḥ sūtaḥ sivadehād vinirgataḥ (exp. 3a: 1–7)

End

gurugamyam idaṃ śāstraṃ na cānyat pṛthivītale |

nṛpānāṃ (!) ca hitārthāya kṛpāsaṃghaṭṭakīrttitaḥ

kvacitc chāstre kṛyā (!) nāsti kramasaṃṣvyāna (!) ca kvacit

mātrāyukti kvacin nāsti saṃpradāyaḥ kvacin na ca.

tena siddhir na tatrāsti rase cāpi rasāyaṇe (!) |

na krameṇa vināśāstraṃ na śāstrena (!) vinākramaḥ

śāstraṃ kramayute jñātvā yaḥ karoti sa siddhibhāk (exp.117b:4–8)

Colophon

ity āde svacchande śāntayāvatāre śatasāhastryaṃ gorakṣasaṃhitāyāṃ bhūtiprakaraṇe śivasūtraṃ rasāyanavidhiḥ paṭalaḥ 9 samāptaḥ subham astu | rāma(exp.117b:8-9)

Microfilm Details

Reel No. A 213/21

Date of Filming 20-12-1971

Exposures 123

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-07-2003

Bibliography